SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ २३-नागवग्गो ३२०--अहं नागो'व सडल्गामे चापतो' पतितं सरं । __ अतिवाक्यं तितिक्खिस्सं दुस्सीलो हि बहुज्जनो ॥१॥ ३२१-दन्तं नयन्ति समिति दन्तं राजाभिरूहति । दन्तो सेट्ठो मनुस्सेसु यो तिवाक्यं तितिक्खति ॥२॥ ३२२-वरं अस्सतरा दन्ता आजानीया च सिन्धवा । कुञ्जरा च महानागा अत्तदन्तो ततो वरं ।।३।। ३२३–नहि एतेहि यानेहि गच्छेय्य अगतं दिसं । यथाऽत्तनारे सुदन्तेन दन्तो दन्तेन गच्छति ॥४॥ ३२४-धनपालको नाम कुञ्जरो कटकप्पभेदनो दुन्निवारयो । बद्धो कवलं न भुञ्जति सुमरति नागवनस्स कुञ्जरो॥५॥ ३२५–मिद्धी यदा होति महग्घसो च निद्दायिता सम्परिवत्तसायी। महावराहो 'व निवापपुट्ठो पुनप्पुनं गब्भमुपेति मन्दो ॥६॥ ३२६--इदं पुरे चित्तमचारि चारिक येनिच्छकं यत्थ कामं यथासुखं । तदज्ज'हं निग्गहेस्सामि' योनिसो __ हत्थिप्पभिन्नं विय अङकुसग्गहो ॥७॥ ३२७-अप्पमादरता होथ स-चित्तमनुरक्खथ । दुग्गा उद्धरथ'त्तानं पडके सत्तो'व कुञ्जरो ॥८॥ ३२८–सचे लभेथ निपकं सहायं सद्धि चरं साधुविहारिधीरं । अभिभुय्य सब्बानि परिस्सयानि चरेय्य तेन'त्तमनो सतीमा ॥९॥ १ . चापातो। २F. यत्थ'। " P. चारितं। B. Si. चरितं। ३ P. कटुकप्पभेदनो। B. कटुकभेदनो। ५ B. निग्गहिस्सामि। B. सन्तो । [ ४५ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034492
Book TitleDhammapadam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy