SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ४२] धम्मपदं ३००-सुप्पबुद्धं पबुज्झन्ति सदा गोतमसावका। येसं दिवा च रत्तो च अहिंसाय रतो मनो ॥११।। ३०१-सुप्पबुद्धं पबुज्झन्ति सदा गोतमसावका। येसं दिवा च रत्तो च भावनाय रतो मनो ।।१२।। ३०२–दुप्पब्बज्जं दुरभिरमं दुरावासा घरा दुखा । दुक्खो समानसंवासो दुक्खानुपतितद्धगू । तस्मा न च अद्धगू सिया न च दुक्खानुपतितो सिया' ॥१३॥ ३०३–सद्धो सीलेन सम्पन्नो यसोभोगसमप्पितो। यं यं पदेसं भजति तत्थ तत्थेव पूजितो ।।१४।। ३०४-दूरे सन्तो पकासेन्ति हिमवन्तो 'व पब्बतो। __ असन्तेत्थ न दिस्सन्ति रत्ति खित्ता यथा सरा ।।१५।। ३०५-एकासनं एकसेय्यं एकोचरमतन्दितो। एको दमयमत्तानं वनन्ते रमितो सिया ।।१६।। पकिण्णकवग्गो निट्टितो ॥२१॥ 'B. नास्ति । ३ B. रत्तिं। २ B. पकासन्ति । " B. रमती। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034492
Book TitleDhammapadam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy