SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ २१ – पकिणकवग्गो २९० – मत्तासुखपरिच्चागा पस्से चे विपुलं चजे मत्तासुखं धीरो सम्पस्सं विपुलं २९१ – परदुक्खूपदानेन' यो अत्तनो सुखमिच्छति । वेरसंसग्गसंसट्ठो वेरा सो न पमुच्चति ॥२॥ अकिच्चं पन कयिरति । बड्ढन्ति आसवा ।। ३।। २९२ -- यं हि किच्चं तदपविद्धं उन्नलानं पमत्तानं ते २९३ --येसञ्च सुसमारद्धा निच्चं कायगता सति । अकिच्चन्ते न सेवन्ति किच्चे सतानं सम्पजानानं अत्थं गच्छन्ति आसवा ॥४॥ २९४---मातरं पितरं हन्त्वा राजानो द्वे च खत्तिये । रट्ठं सानुचरं हन्त्वा अनीघो याति ब्राह्मणो ॥ ५ ॥ २९५ -- मातरं पितरं हन्त्वा राजानो द्वे च सोत्थिये । वेय्यग्घपञ्चमं हन्त्वा अनघो याति ब्राह्मणो || ६ || २९६ – – सुप्पबुद्धं पबुज्झन्ति सदा गोतमसावका । येसं दिवा च रत्तो च निच्चं बुद्धगता सति ॥ ७॥ गोतमसावका । २९७ – सुप्पबुद्धं पबुज्झन्ति सदा येसं दिवा च रत्तो च निच्चं धम्मगता सति ॥ ८ ॥ २९८ – सुप्पबुद्धं पबुज्झन्ति सदा गोतमसावका । येसं दिवा च रत्तो च निच्चं सघगता सति ॥ ९ ॥ २९९ – सुप्पबुद्धं पबुज्झन्ति सदा गोतमसावका । येसं दिवा च रत्तो च निच्चं कायगता सति ॥ १० ॥ १ B. दुक्खुप्पदानेन । H P. अपविद्धं । Shree Sudharmaswami Gyanbhandar-Umara, Surat सुखं । सुखं ॥१॥ सातच्चकारिनो । ३ Si. परिमुच्चति । P. नास्ति । ५ B. किरिया F. कति । [ ४१ www.umaragyanbhandar.com
SR No.034492
Book TitleDhammapadam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy