SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ H १६] धम्मपदं १०९–अभिवादनसीलिस्स' निच्चं बद्धापचायिनो। चत्तारो धम्मा बड्ढन्ति आयु वण्णो सुखं बलं ॥१०॥ ११०–यो च वस्ससतं जीवे दुस्सीलो असमाहितो। एकाह जीवितं सेय्यो सीलवन्तस्स झायिनो ॥११॥ १११–यो च वस्ससतं जीवे दुप्पो असमाहितो। एकाहं जीवितं सेय्यो पञ्जावन्तस्स झायिनो ॥१२।। ११२—यो च वस्ससतं जीवे कुसीतो हीनवीरियो। एकाहं जीवितं सेय्यो विरियमारभतो दळ्हं ॥१३॥ ११३–यो च वस्ससतं जीवे अपस्सं उदयव्ययं । एकाहं जीवितं सेय्यो पस्सतो उदयव्ययं ॥१४॥ ११४--यो च वस्ससतं जीवे अपस्सं अमतं पदं । एकाहं जीवितं सेय्यो पस्सतो अमतं पदं ॥१५॥ ११५--यो च वस्ससतं जीवे अपस्सं धम्ममुत्तमं । एकाहं जीवितं सेय्यो पस्सतो धम्ममुत्तमं ॥१६॥ सहस्सवग्गो निहितो ॥८॥ ' Si. अभिवादनसीलस्स। • B. उदयव्ययं। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034492
Book TitleDhammapadam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy