SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ e-पापवग्गो ११६--अभित्थरेथ कल्याणे पापा चित्तं निवारये । दन्धं हि करोतो पुञ्ज पापस्मिं रमते' मनो ॥१॥ ११७--पापञ्चे पुरिसो कयिरा न तं कयिरा' पुनप्पुनं । न तम्हि छन्दं कयिराथ दुक्खो पापस्स उच्चयो ॥२॥ ११८-पुञञ्चे पुरिसो कयिरा' कयिराथेनं पुनप्पुनं । तम्हि छन्दं कयिराथ सुखो पुञस्स उच्चयो ।।३।। ११९--पापोपि पस्सति भद्रं याव पापं न पच्चति । यदा च पच्चति पापं अथ पापो पापानि पस्सति ।।४।। १२०-भद्रोपि पस्सति पापं याव भद्रं न पच्चति । यदा च पच्चति भद्रं अथ भद्रो भद्रानि पस्सति ॥५॥ १२१-~माप्पम थ पापस्स न मन्तं आगमिस्सति । उदविन्दुनिपातेन उदकुम्भो'पि पूरति । बालो पूरति पापस्स थोक-थोकम्पि आचिनं ॥६॥ १२२--माप्पम थ पुजजस्स न मन्तं आगमिस्सति । उदविन्दुनिपातेन उदकुम्भो 'पि पूरति । धीरो पूरति' पुज्ञस्स थोक-थोकम्पि आचिनं ॥७॥ १२३–वाणिजो 'व भयं मग्गं अप्पसत्थो महीनो । विसं जीवितुकामोव पापानि परिवज्जये ॥८॥ १२४--पाणिम्हि चे वणो नास्स हरेय्य पाणिना विसं । नाब्बणं विसमन्वेति नत्थि पापं अकुब्बतो ॥९।। १P. रमती। ३ B. करियाथ; F. कयराथ। ५ Si. पूरति धीरो। २ B. करिया; F. कयए। ४Si. पूरति बालो। P. वीत्यं। [ १७ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034492
Book TitleDhammapadam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy