SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ ८-सहस्सवग्गो १००-सहस्समपि' चे वाचा अनत्थपदसंहिता। एक अत्थपदं सेय्यो यं सुत्त्वा उपसम्मति ॥१॥ १०१-सहस्समपि चे गाथा अनत्थपदसंहिता' । एक गाथापदं सेय्यो यं सुत्त्वा उपसम्मति ॥२॥ १०२-यो च गाथासतं भासे अनत्थपदसंहिता । एकं धम्मपदं सेय्यो यं सुत्त्वा उपसम्मति ॥३॥ १०३–यो सहस्सं सहस्सेन सङगामे मानुसे जिने । एकं च जेय्यमत्तानं स वे सङगामजुत्तमो ॥४॥ १०४–अत्ता ह वे जितं सेय्यो या चायं इतरा पजा । अत्तदन्तस्स पोसस्स निच्चं सञतचारिनो ।।५।। १०५-नेव देवो न गन्धब्बो न मारो सह ब्रह्मना। जितं अपजितं कयिरा' तथारूपस्स जन्तुनो ॥६॥ १०६-मासे मासे सहस्सेन यो यजेथ सतं समं । एकञ्च भावितत्तानं मुहुत्तमपि पूजये । सा येव पूजना सेय्यो यं चे वस्ससतं हुतं ॥७॥ १०७-यो च वस्ससतं जन्तु अग्गि परिचरे वने । एकं च भावितत्तानं मुहुत्तमपि पूजये । सा येव पूजना सेय्यो यं चे वस्ससतं हुतं ।।८।। १०८-यं किंचि यिठं च हुतं च लोके, संवच्छरं यजेथपुझपेक्खो। सब्बम्पि तं न चतुभागमेति, अभिवादना उज्जुगतेसु सेय्यो ॥९॥ ' P. सहस्सं अपि। " F. कया। २P. संहितं। P. च। ३ F. जेय्य म अत्तानं । P. व। P. पेखो। [ १५ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034492
Book TitleDhammapadam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy