SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ - बालवग्गो -दीघा जागरतो रति दीघं सन्तस्स योजनं । दीघो बालानं संसारो सद्धम्मं अविजानतं ॥१॥ ६१--चरञ्चे नाधिगच्छेय्य सेय्यं सदिसमत्तनो । एकचरियं दव्हं कयिरा नत्थि बाले सहायता || २ || ६२ - पुत्ता मत्थि धनम्म' त्थि इति बालो विहञ्जति । अत्ता हि अत्तनो नत्थि कुतो पुत्ता कुतो धनं ॥ ३॥ ६३ – यो बालो मञ्ञति बाल्यं पण्डितो चापि तेन सो । बालो च पण्डितमानी, स वे बालो'ति वुच्चति ॥४॥ ६४ – यावजीवम्पि चे बालो पण्डितं पयिरुपासति । न सो धम्मं विजानाति दब्बी सूपरसं यथा ॥५॥ ६५ -- मुहुत्तमपि चे विञ्ञ पण्डितं पयिरुपासति । खिप्पं धम्मं विजानाति जिह्वा सूपरसं यथा ॥ ६ ॥ ६६-- चरन्ति बाला दुम्मेधा अमित्तेनेव अत्तना । करोन्तो' पापकं कम्मं यं होति कटुकप्फलं ॥७॥ ६७—न तं कम्मं कतं साधु यं कत्वा अनुतपति । यस्स अस्सुमुखो रोदं विपाकं पटिसेवति ॥८॥ ६८—तञ्च कम्मं कतं साधु यं कत्वा यस्स पतीतो सुमनो विपाकं 011 B. एकच्चरियं; F. एकचर्यं । ३ F. बल्यं । P. च । • P. करोन्ता । Shree Sudharmaswami Gyanbhandar-Umara, Surat नानुतप्पति । पटिसेवति ॥ ९ ॥ ३ B. अत्ता' पि । ४ * P. वापि । E F. पय्रूपासति । ६ B. कटुकं फलं । [ ९ www.umaragyanbhandar.com
SR No.034492
Book TitleDhammapadam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy