SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ १० ] धम्मपदं बालो याव पापं न पच्चति । ६९ - मघू' व ' मञ्ञति यदा च पच्चती पापं अथ दुक्खं निगच्छति ॥ १० ॥ ७०—मासे मासे कुसग्गेन बालो भुञ्जेथ ३ भोजनं । न सो संखतधम्मानं कलं अग्घति सोलसिं ॥ ११ ॥ ७१ - न हि पापं कतं कम्मं सज्जु खीरं 'व मुच्चति । डहन्तं५ बालमन्वेति भस्मच्छन्नो 'व पावको ॥१२॥ ७२ - यावदेव अनत्थाय ञत्तं बालस्य जायति । हन्ति बालस्य सुक्कंसं मुद्धमस्स विपातयं ॥ १३॥ ७३—असतं° भावनमिच्छेय्य पुरेक्खारञ्च भिक्खुसु । आवासेसु च इस्सरियं पूजा परकुलेसु च ॥ १४ ॥ ७४—ममेव कतमञ्ञन्तु गिही पब्बजिता उभो । ममेवातिवसा अस्सू किच्चाकिच्चेसु किस्मिचि । इति बालस्य सङकप्पो इच्छा मानो च वड्ढति ॥ १५ ॥ ७५ –अञ्ञा हि लाभूपनिसा अञ्ञा निब्बान - गामिनी । एवमेतं अभिज्ञाय भिक्खु बुद्धस्स सावको ॥ नाभिनन्देय्य विवेकमनुब्रूहये ॥१६॥ बालवग्गो निट्टितो ॥५॥ सक्कारं ' P. मधुवा; F. माधुवा । B. भुञ्जेय्य । P. दहन्तं । • B. असन्तभावनं; F. असतं भावं इच्छेय्य । Shree Sudharmaswami Gyanbhandar-Umara, Surat २ P. मज्जती । B F. S. D. नाग्घति । P. P. मच्छन्नो । SP. निब्बाण । www.umaragyanbhandar.com
SR No.034492
Book TitleDhammapadam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy