SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ४-पुप्फवग्गो ४४--को इम' पठवि विजेस्सति यमलोकञ्च इमं सदेवकं । को धम्मपदं सुदेसितं कुसलो पुप्फमिवप्पचेस्सति ॥१॥ ४५-सेखो पठवि विजेस्सति' यमलोकञ्च इमं सदेवकं । सेखो धम्मपदं सुदेसितं कुसलो पुप्फमिवप्पचेस्सति ॥२॥ ४६–फेणूपमं कायमिमं विदित्त्वा मरीचिधम्म अभिसम्बुधानो; छेत्त्वान मारस्य पपुप्फकानि' अदस्सनं मच्चुराजस्स गच्छे ॥३॥ ४७–पुप्फानि हेव' पचिनन्तं व्यासत्तमनसं नरं । सुत्तं गामं महोघो'व मच्चु आदाय गच्छति ॥४॥ ४८-पुप्फानि हेव पचिनन्तं व्यासत्तमनसं नरं । अतित्तं येव कामेसु अन्तको कुरुते वसं ॥५॥ ४९—यथापि भमरो पुप्फ वण्णगन्धं अहेठयं । पलेति' रसमादाय एवं गामे मुनी चरे ॥६॥ ५०-न परेसं विलोमानि न परेसं कताकतं । अत्तनो'व अवेक्खेय्य कतानि अकतानि च ॥७॥ ५१-यथापि रुचिरं पुप्फ वण्णवन्तं अगन्धकं । एवं सुभासिता वाचा अफला होति अकुब्बतो ॥८॥ ५२-यथापि रुचिरं पुप्फ वण्णवन्तं सगन्धकं । एवं सुभासिता वाचा सफला होति कुब्बतो ॥९॥ P. इव पचेस्सति । १B. को मं। " B. सपुप्फकानि । ६ B. व्यासत्तमानसं। < B. सुगन्धकं । २B. विचेस्सति । ५ F. पुप्फान' एव। Si. पळेति। P. सकुब्बतो। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034492
Book TitleDhammapadam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy