________________
४-पुप्फवग्गो ४४--को इम' पठवि विजेस्सति यमलोकञ्च इमं सदेवकं ।
को धम्मपदं सुदेसितं कुसलो पुप्फमिवप्पचेस्सति ॥१॥ ४५-सेखो पठवि विजेस्सति' यमलोकञ्च इमं सदेवकं ।
सेखो धम्मपदं सुदेसितं कुसलो पुप्फमिवप्पचेस्सति ॥२॥ ४६–फेणूपमं कायमिमं विदित्त्वा मरीचिधम्म अभिसम्बुधानो;
छेत्त्वान मारस्य पपुप्फकानि' अदस्सनं मच्चुराजस्स गच्छे ॥३॥ ४७–पुप्फानि हेव' पचिनन्तं व्यासत्तमनसं नरं ।
सुत्तं गामं महोघो'व मच्चु आदाय गच्छति ॥४॥ ४८-पुप्फानि हेव पचिनन्तं व्यासत्तमनसं नरं ।
अतित्तं येव कामेसु अन्तको कुरुते वसं ॥५॥ ४९—यथापि भमरो पुप्फ वण्णगन्धं अहेठयं ।
पलेति' रसमादाय एवं गामे मुनी चरे ॥६॥ ५०-न परेसं विलोमानि न परेसं कताकतं ।
अत्तनो'व अवेक्खेय्य कतानि अकतानि च ॥७॥ ५१-यथापि रुचिरं पुप्फ वण्णवन्तं अगन्धकं ।
एवं सुभासिता वाचा अफला होति अकुब्बतो ॥८॥ ५२-यथापि रुचिरं पुप्फ वण्णवन्तं सगन्धकं ।
एवं सुभासिता वाचा सफला होति कुब्बतो ॥९॥
P. इव पचेस्सति ।
१B. को मं। " B. सपुप्फकानि । ६ B. व्यासत्तमानसं। < B. सुगन्धकं ।
२B. विचेस्सति । ५ F. पुप्फान' एव। Si. पळेति। P. सकुब्बतो।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com