SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ ३-चित्तवग्गो ३३–फन्दनं चपलं चित्तं दूरक्खं दुन्निवारयं । उजु करोति मेधावी उसुकारो'व तेजनं ॥१॥ ३४–वारिजोव थले खित्तो ओकमोकत उन्भतो। परिफन्दति'दं चित्तं मारधेय्यं पहातवे ॥२॥ ३५-दुनिग्गहस्स लहुनो यत्थ कामनिपातिनो। चित्तस्स दमथो साधु चित्तं दन्तं सुखावहं ॥३॥ ३६—सुदुद्दसं सुनिपुणं यत्थ कामनिपातिनं । चित्तं रक्खेथ मेधावी, चित्तं गुत्तं सुखावहं ॥४॥ ३७-दूरङगमं एकचरं असरीरं गुहासयं । ये चित्तं सझमेस्सन्ति' मोक्खन्ति मारबन्धना ॥५॥ ३८–अनवट्ठितचित्तस्स सद्धम्मं अविजानतो। परिप्लवपसादस्स पञ्जा न परिपूरति ॥६॥ ३९–अनवस्सुतचित्तस्स अनन्वाहतचेतसो । पुञपापपहीणस्स नत्थि जागरतो भयं ॥७॥ ४०-कुम्भूपमं कायमिमं विदित्त्वा नगरूपमं चित्तमिदं ठपेत्वा । योधेथ मारं पञ्चायुधेन जितं च रक्खे अनिवेसनो सिया ॥८॥ ४१-अचिरं वत'यं कायो पठविं अधिसेस्सति । छुद्धो अपेतविज्ञाणो निरत्थं 'व कलिङगरं ॥९॥ ४२--दिसो दिसं यन्तं कयिरा वेरी वा पन वेरिनं । मिच्छापणिहितं चित्तं पापियो'नं ततो करे ॥१०॥ ४३-न तं माता पिता कयिरा अझे वापि च जातका। सम्मापणिहितं चित्तं सेय्यसो'नं ततो करे ॥११॥ चित्तवग्गो निहितो ॥३॥ 'B. सध्यमेस्सन्ति। २F. योजेथ। F.कया। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034492
Book TitleDhammapadam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy