SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ [ लाट नन्दिपुर खण्ड लाटपति त्रिलोचनपाल शासन पत्र । ॐ नमो विनायकाय । स्वाति जयोऽभ्युदयश्च । वाएंवीणाक्ष माले कमल महिमयो वीजपूरं त्रिशूलं खट्वागं दान हस्त सहिताः पाणयो धारयन्तः ॥ रचन्तु व्यंजयन्तः सकल रस मयं देव देवस्य चित्तं - नो देवं कथं वा त्रिभुवन मग्विलं पालितं दानवेभ्यः ॥१॥ दधाति पग्रामथ चक्र कौस्तुभ गदामथो शंखमिहेव पंकजं । हरिःस पातु त्रिदशाधिपो भुवं रसेषु सर्वेषु निशरण मानस॥॥ कमण्डलुं दरार मय श्रुचं विभु विभाति माला जपवत्त मानसः । सृजत्यजोलोक मयोहितं रिपुं रसैश्च सर्वे रसितो विशेषतः॥३॥ कवाधिवत्यै खेदोत्थ चिन्ता मन्दर मन्थनात। विरंचे चुलुकाम्मोधे राजरत्नं पुमान् भूत ॥ ४ ॥ देव किं करवाणीति नत्वा प्राह तमेव सः। __ समाविष्ठार्थ संसिद्धो तुष्ठा स्रष्टा ब्रवीच्चतं ॥५॥ कान्यकुब्जे महाराज राष्ट्रकूटस्य कन्यकां । लब्ध्या सुखाय तस्यात्वं चौलुक्याप्नु है संमति ॥६॥ इत्थमन्त्र भवेत्वत्र संतति वितता किल । चौलुक्यात्मथिता नद्याः स्रोतांसीव महीधरात् ॥७॥ तत्रान्वये दपित कीतिरकीर्ति नारी संस्पर्श भीत इव पार्जितवा-परस्य । पारप राज इति विश्रुत नामधेयो राजा बभूव भुपि नाशित लोक थोकः ॥ ८॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034491
Book TitleChaulukya Chandrika
Original Sutra AuthorN/A
AuthorVidyanandswami Shreevastavya
PublisherVidyanandswami Shreevastavya
Publication Year1937
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy