SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ औलुक्य चंद्रिका श्री खाट देश माधगम्य कृतानि येन सत्यानि नीति वचनानि मुदे जनानाम् । तत्रानुरंज्य जनमाशु निहत्य शत्रून् कोशस्य वृद्धि फलमा निरन्तरं यः ॥ ६ ॥ तस्माज्जातो विजयवर्मता गोर्गिराजः क्षितीशा ___ यस्मादन्ये मनु पतयः शिक्षता राजधर्मम् । यो गोत्रस्य प्रथम निलयो पालकोया प्रजानां . यः शत्रूणामामत सहसो मूर्ध्नि पाई व्यधच ॥१०॥ मात्मभू रुघृता येन विष्णुनैव महीम्भसा ॥ वलिभिः सा समानान्ता वान वैस्वि वैरिभिः ॥ ११ ॥ प्र गुस्न बन्मयन रुपधरोऽच्युतस्य श्री कीर्तिराज नृपतिःस बभूव तस्मात् । यो लाट भूप पदवीमधि गम्यचक्रे । धर्मेण कीर्ति धवलानि दिगन्तराणि ॥ १२॥ सन्तान तन्तुषु प्रोताश्चौलुक्य मणये नपा: तस्यां तु मणिमालायां नायकः कीर्तिभूपतिः ॥ १३ ॥ गो : पिण्डे भौतिकमूरि पदार्थायतने गुंगे। सूते क्षीरं शिशुकार्थ माता स्त्रीषु तथैव लम् ॥ १४ ॥ भाजन्म दृष्टयांति मनाहरस्य मुवा तथा पूर्वतः सर्वलोकः ॥ . यथामृता पूर्ण घटीसमानं नारिश्चतापि स्तुति विन्दुपात :॥ १५ ॥ समेऽपि स्पृहणीयत्वे पक्वान्नस्यैव योषिताम् । ___भोगस्तेन परस्त्रीणां मुच्छिष्यत्येव वर्जितः ॥ १६॥ लग्न तथा आमापनि पाण पादे स्थितं यानि स्नाहा गांण त्यजद्धिः श्रुति कुण्डलाभ्यां कृतमा हुल्य मास्थित सौ॥१७॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034491
Book TitleChaulukya Chandrika
Original Sutra AuthorN/A
AuthorVidyanandswami Shreevastavya
PublisherVidyanandswami Shreevastavya
Publication Year1937
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy