SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ४० ] बुद्धवंसो [११११० व्याहता तित्थिया सब्बे विमना दुम्मना तदा न तेसं केचि परिचरन्ति रट्टतो निच्छुभन्ति च ॥१५॥ सब्बे तत्थ समागत्वा उपगच्छं बुद्धसन्तिके तुवं नाथो महावीर सरणं होहि चक्खुमा ! ॥१६॥ अनुकम्पको कारुणिको हितेसि सब्बपाणिनं सम्पत्ते तित्थिये सब्बे पञ्चसीले पतिद्वहि ! ॥१७॥ एवं निराकुलं आसि सुतं तित्थियेहि तं विचितं अरहन्तेहि वसिभूतेहि तादिहि ! ॥१८॥ नगरं हसवती नाम आनन्दो नाम खत्तियो सुजाता नाम जनिका पदुमुतरस्स महेसिनो ॥१९।। दसवस्ससहस्सानि अगारं अज्झसो वसि नारवाहनो यसी वसवत्ति तयो पासादमुत्तमा ॥२०॥ तिचत्तारिंससहस्सानि नारियो समलङकता वसुदत्ता नाम नारी उत्तरो नाम अत्रजो ॥२१॥ निमित्त चतुरो दिस्वा पासादेनाभिनिक्खमि सत्ताहं पधानचारं अचरि परिसुत्तमो ॥२२॥ वझुना याचितो सन्तो पदुमत्तरो विनायको वत्ति चक्कं महावीरो मिथिलुप्य्यानमुत्तमे ॥२३॥ देवलो च सुजातो च अहेसुं अग्गसावका सुमनो नामुपट्ठाको पदुमुत्तरस्स महेसिनो ॥२४॥ अमिता असमा चेव अहेसं अग्गसाविका बोधि तस्स भगवतो सलळो ति पबुच्चति ॥२५।। वितिण्णो चेव तिस्सो च अहेसु अग्गुपट्ठका हत्था चेव विचित्ता च अहेसं अगपट्रिका ॥२६॥ अट्ठ पचासरतनं अच्चुगतो महामुनि कञ्चनग्घिकसंकासो द्वत्तिसवरलक्खणो ॥२७॥ कुताकवाटा भित्ति च रुक्खा नग-सिलच्चया न तस्सावरणं अत्थि समन्ता द्वादसयोजने ॥२८॥ वस्ससतसहस्सानि आयु विज्जति तावदे तावता तिट्ठमानो सो तारेसि जनतं वहुं ॥२९॥ सन्तारेत्वा बहुजनं छिन्दत्वा सब्बसंसयं जलित्वा अग्गिखन्धो व निब्बतो सो ससावको ॥३०॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com
SR No.034486
Book TitleBuddha Vanso
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages82
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy