SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ [ ४१ १२।११ ] सुमेधो पदुमुत्तरो जिनो बुद्धो नन्दारामंहि निब्बुतो तत्थेव तस्स थूपवरो द्वादसुब्बेधयोजनो ति ॥३१॥ पदुमुत्तरस्स भगवतो वंसो क्समो ॥१०॥ १२—सुमेधो ( ११) पदुमुत्तरस्स अपरेन सुमेधो नाम नायको दुरासदो उम्गतेजो सब्ब लोकुत्तरो मुनि ॥१॥ पसन्ननेत्तो सुमुखो ब्रहा उजुपतापवा हितेसि सब्बसत्तानं बहू मोचेसि बन्धना ॥२॥ यदा बुद्धो पापुणित्वा केवलं बोधि उत्तम सुदस्सनम्हि नगरे धम्मचक्कं पवत्तपि ॥३॥ तस्साभिसमया तीणि अहेसु धम्मदेसने कोटिसतसहस्सानं पठमाभिसमयो अहु ॥४॥ पुनापरं कुम्भकणं यक्खं सो दमयि जिनो नवुति कोटिसहस्सानं दुतियाभिसमयो अहु ॥५॥ पुनापरं नमितयसो चतुसच्चं पकायसि असीति कोटिसहस्सानं तितियाभिसमयो अहु ॥६॥ सन्निपाता तयो आसु सुमेधस्स महेसिनो खीनासवानं विमलानं सन्तचित्तं तादिनं ॥७॥ सुदस्सनं नगरं वरं उपगच्छि जिनो यदा तदा खीणासवा भिक्खू सर्मिसु सतकोटियो ॥८॥ पुनापरं देवकूटे भिक्खूनं कथिणत्थते तदा नवुतिकोटीनं दुतियो आसि समागमो ॥९॥ पुनापरं दसबलो यदा चरति चारिक तदा असीतिकोटीनं ततियो आसि समागमो ॥१०॥ अहं तेन समयेन उत्तरो नाम माणवो असीतिकोटि मय्हं घरे सन्निचित्तं धनं ॥११॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com
SR No.034486
Book TitleBuddha Vanso
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages82
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy