SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ११।१० ] पदुमुत्तरो ११ -- पदुमुत्तरो ( (१०) नारदस्स अपरेन सम्बुद्धो द्विपदुत्तमो पदुमत्तरो नाम जिनो अक्खोब्भो सागरूपिनो ॥१॥ मण्डकप्पो व सो आसि यम्हि बुद्धो अजायथ उस्सन्नकुसला जनता तम्हि कप्पे अजायथ ॥२॥ पदुमुत्तरस्स भगवतो पठमे धम्मदेसने कोटिसतसहस्सानं धम्माभिसमयो अहु ॥ ३ ॥ ततो परं हि वस्सत्तं तप्पयन्ते च पाणिने सततिससहस्सानं दुतियाभिसमयो अहु ॥४॥ यहि काले महावीरो आनन्दं उपसङकमि पितु संतिकं उपगन्त्वा अहनि अमतदुद्रभिं ॥ ५ ॥ अहते धम्मभेरिम्हि वस्सन्ते धम्मवट्ठियो पञ्चाससतसहस्सानं तितियाभिसमयो अहु ॥ ६ ॥ ओवादको विञ्ञापको तारको सब्बपाणिनं देसनाकुसलो बुद्धो तारेसि जनतं वहुं ॥७॥ सन्निपाता तयो आसुं पदुमत्तरस्स सत्युनो कोटिसतसहस्सानं पठमो आसि समागमो ॥८॥ यदा बुद्धो असमसमो वसति वेभारपब्बते नवुति कोटिसहस्सानं दुतियो आसि समागमो ॥ ९ ॥ पुन चारिकं पव्कन्ते गामनिगरद्वतो असीतिकोटि सहस्सानं ततियों आसि समागमो ॥१०॥ अहं तेन समयेन जतिळो नाम रट्ठको सम्बुद्धपमुखं सघं सभत्तदुस्सं अदासहं ॥११॥ सो पि मं बुद्धो व्याकासि सङघमज्झे निसीदिय सतसहस्से इतो कप्पे अयं बुद्धो भविस्सति ॥ १२ ॥ पधानं पदहित्वान. पे..... . (४१३) पे. . हेस्साम सम्मुखा इमं ॥ १३॥ तस्सापि वचनं सुत्वा उत्तरिवतं उधिट्ठहि अकासि मग्गं दहं धितिं दसपारमिपूरिपा ॥ १४ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ३९ www.umaragyanbhandar.com
SR No.034486
Book TitleBuddha Vanso
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages82
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy