SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ पीठफल कादी प्राप्त कल्पोक्त द्रव्य, क्षेत्र, काल, भाव, स्थापना क्रियते, सा स्थापना आषाढ़पूर्णिमायां, योग्यक्षेत्रासावेतु पाच पञ्च दिनववधा यावद्भाद्रपद शुक्ल पञ्चमी एकादशपर्वतिपिष क्रियते, गृहि ज्ञातायां तु यस्यां साम्पत्सरिकातिचारालोचनं १, लुच्चनं २, पर्युषणायां कल्पसूत्राकर्णनं वा कपनं ३, चैत्यपरिपाटी ४, अष्टमंतपः ५, साम्वत्सरिकंचप्रतिक्रमण क्रियते, ययाचव्रत पर्यायवर्षाणि गण्यते सा भाद्रपदशुक्लपञ्चम्यां, युगप्रधान कालक सूर्यादेशाच्चतुर्थ्यामपि जनप्रकटा कार्या यत्तु अभिवर्द्धितवर्षे दिनविंशत्या पर्युषितव्यं, तत्सिद्वान्तटिप्पनानुसारेण तत्रहि युगमध्येपोषो युगान्तेच आषाढ एव वद्धते, तान्येतानि च अधुना न सम्यग जायंते अतो दिनपञ्चाशतेव पर्युषितव्यम् ॥ ३ और श्रीखरतरगच्छके श्रीलक्ष्मीवल्लभगणिनी कत श्रीकल्पद्रुमकलिकावृत्ति के पृष्ठ २४२से२४३ तकका तत्पाठः (सत्रम्) अन्तरावियसै कप्पा-इत्यादि, अर्थ अन्तरापिच अर्वागपि महा कार्यविशेषात् भाद्रपद शुक्ल पञ्चमीतःइतःकल्पते पर्युषणापर्वकर्तु, परं न कल्पते तां रजनी भाद्रपद शुक्लपञ्चमों अतिक्रमितु। पूर्व उत्सर्गनयः प्रोक्तः अन्तरावियसे इत्यादिना अपवादनयः प्रोक्तः । एकादशसु पञ्चकेषु कुर्वत्सु आषाढ़ पूर्णिमादिवसे प्रथमं पर्व, एवमग्रे पञ्चभिः पञ्चभि. दिवसैः एकैकं पर्व, एवं कुर्वतां साधूनां पञ्चाशदिनैः एकादश पर्वाणि भवन्ति, एतेषु एकादशपर्व दिवसेषु पर्युषणापर्व कर्तव्यं । पर्वसु एकस्मिन्दिने न्यूनेपि कारण विशेषेण पर्युषणा कत्तव्या, परं एकादशभ्यः पर्वभ्यः उपरि अधिके एकस्मिन्नपि दिने गते पर्युषणा पर्व न कर्तव्यमुपरिदिनं नोल्लङ्घनीय मित्यर्थः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034484
Book TitleBruhat Paryushana Nirnay
Original Sutra AuthorN/A
AuthorManisagar
PublisherJain Sangh
Publication Year1922
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy