SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ গরিলাবালি ললীয় জঘিলাই লভ লগसया भाषाढाचतुर्मासात् पञ्चाशदिन भाद्रपद शुलपल्खुमी दिने पर्युषणा पर्व भवति, श्रीकालिकाचार्याणामादेशात् भाद्रपदशक्तपंचमीतः इतः चतुयाक्रियते, भाद्रपद शुक्लपञ्चम्या रात्रिमुखवय अग्रेपर्युषणा न कल्पते अनादि सिद्धानां तीर्थकराणां आया। इदानीमपि चतुया पर्युषणां कुर्वतः साधवो गीतार्यास्तीर्थंकराज्ञाराधका शेया ॥ ४ और श्रीतपगच्छके श्रीकुलमंडन सूरिजीकृत श्रीकल्पावचूरिके पृष्ठ १९२ में तत्पाठः-- अन्तरा वियसै कप्पइ, अंतरापि च अर्वागपि कल्पते, “पज्जोसवेय" पर्युषितुं परं "नोसैक प्याइ" न कल्पते "तं रयणि उवायणा वित्तए" तारजनी भाद्रपद शुक्लपञ्चमी अतिक्रमितुं । उपनिवासे इत्यागनिकोधातुः ॥ इहहि पर्युषणा द्विधा गृहिजाताजातभेदात् तत्र गृहिणाम ज्ञाता यस्यां वर्षायोग्य पीठ फलकादौ प्राप्त यत्नेन कल्पोक्त द्रव्य, क्षेत्र, कालभाव, स्थापना क्रियते सा आषाढपूर्णिमायां, योग्य. क्षेत्रासावेतु पंच पंच दिन बुद्धया यावद्धाद्रपदसित पंचमी, साचेकादशसु पर्वतिषिषु, क्रियते, हिज्ञाता यस्यां तु सांव. त्सरिकातिचारालोचनं, खुश्चनं, पर्युषणायां कल्पसूत्रकथनं, चैत्यपरिपाटी, अष्टमं, सांवत्सरिकंप्रतिक्रमणंचक्रियते ययाच व्रतपर्याय वर्षाणि गरयन्ते, सा नसस्य शुक्लपञ्चम्यां कालकसूर्योदेशाचतुर्थ्यामपि बनप्रकटाकार्या, यत्पुनरनिवर्द्धित वर्षे दिनविंशत्या पर्युषितव्यमित्युच्यते, तत्सिद्धांत टिप्पनानुमारेण तत्रहि युगमध्ये पौषो युगान्ते चाषाढ़ एव वर्द्धते नान्येमासास्तानिचअधुना न सम्यग जायन्तेऽतो दिन पञ्चा. शतव पर्युषणा सङ्गतेतिबद्धाः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034484
Book TitleBruhat Paryushana Nirnay
Original Sutra AuthorN/A
AuthorManisagar
PublisherJain Sangh
Publication Year1922
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy