SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थसूत्र-पाठ उपर्युपरि ॥१८॥ иpаrуираri सौधर्मेशानसानत्कुमारमाहेन्द्रब्रह्मब्रह्मोत्तरलान्तवकापिष्ठशुक्रमहाशुक्र शतारसहस्रारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु ग्रैवेयकेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धौ च ॥१९॥ saudharmaiśānasānatkumāramāhendrabrahmabrahmottaralāntavakāpisthaśukramahāśukraśatārasahasrāresvānata prāṇatayorāraṇācyutayornavasu graiveyakeșu vijayavaijayantajayantāparājiteșu sarvārthasiddhau ca स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिविषयतोऽधिकाः ॥२०॥ sthitiprabhāvasukhadyutileśyāviśuddhindriyāvadhivişayato adhikāḥ गतिशरीरपरिग्रहाभिमानतो हीनाः ॥२१॥ gatiśarīraparigrahābhimānato hīnāḥ पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु ॥२२॥ pītapadmaśuklaleśyā dvitriseșeșu प्राग्ग्रैवेयकेभ्यः कल्पाः ॥२३॥ prāggraiveyakebhyaḥ kalpāḥ ब्रह्मलोकालया लौकान्तिकाः ॥२४॥ brahmalokālayā laukāntikāḥ सारस्वतादित्यवढ्यरुणगर्दतोयतुषिताव्याबाधारिष्टाश्च ॥२५॥ sārasvatādityavahnyaruņagardatoyatușitāvyābādhāriņtāśca विजयादिषु द्विचरमाः ॥२६॥ vijaysādişu dvicaramāḥ . . . . . . . . . . . . . . . .. . . . . . . 435
SR No.034448
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
AuthorVijay K Jain
PublisherVikalp Printers
Publication Year2018
Total Pages500
LanguageHindi, Sanskrit, English
ClassificationBook_Devnagari & Book_English
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy