SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ Tattvärthasūtra कायप्रवीचारा आ ऐशानात् ॥७॥ kāyapravicārā ā aiśānāt शेषाः स्पर्शरूपशब्दमन: प्रवीचाराः ॥८ ॥ seṣāḥ sparśarūpaśabdamanaḥpravīcārāḥ परेऽप्रवीचाराः ॥९॥ pare apravicārāḥ भवनवासिनोऽसुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वीपदिक्कुमाराः ॥१०॥ bhavanavasino asuranāgavidyutsuparṇāgnivātastanitodadhi dvipadikkumārāḥ व्यन्तराः किन्नरकिम्पुरुषमहोरगगन्धर्वयक्षराक्षसभूतपिशाचाः ॥११॥ vyantaraḥ kinnarakimpuruṣamahoragagandharvarākṣasabhūtapiśācāḥ 434 ज्योतिष्काः सूर्याचन्द्रमसौ ग्रहनक्षत्रप्रकीर्णकतारकाश्च ॥१२॥ jyotiskāḥ sūryācandramasau grahanakṣatraprakīrṇakatārakāśca मेरुप्रदक्षिणा नित्यगतयो नृलोके ॥१३॥ merupradakṣiņā nityagatayo nṛloke तत्कृतः कालविभागः ॥ १४ ॥ tatkṛtaḥ kālavibhāgaḥ बहिरवस्थिताः ॥१५॥ bahiravasthitaḥ वैमानिकाः ॥१६॥ vaimānikāḥ कल्पोपपन्नाः कल्पातीताश्च ॥१७॥ kalpopapannāḥ kalpātītāśca
SR No.034448
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
AuthorVijay K Jain
PublisherVikalp Printers
Publication Year2018
Total Pages500
LanguageHindi, Sanskrit, English
ClassificationBook_Devnagari & Book_English
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy