SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ Tattvärthasūtra औपपादिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ॥२७॥ aupapadikamanuṣyebhyaḥ śeṣāstiryagyonayaḥ स्थितिरसुरनागसुपर्णद्वीपशेषाणां सागरोपमत्रिपल्योपमार्द्धहीनमिताः ॥२८॥ 436 sthitirasuranāgasuparṇadvīpaśeṣāṇām sagaropamatripalyopamārddhahīnamitāḥ सौधर्मेशानयोः सागरोपमेऽधिके ॥२९॥ saudharmaiśanayoḥ sāgaropame adhike सानत्कुमारमाहेन्द्रयोः सप्त ॥३०॥ sānatkumāramahendrayoḥ sapta त्रिसप्तनवैकादशत्रयोदशपश्चदशभिरधिकानि तु ॥३१॥ trisaptanavai kādaśatrayodaśapancadaśabhiradhikāni tu आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धौ च ॥३२॥ āraṇācyutādūrdhvamekaikena navasu graiveyakeṣu vijayādiṣu sarvārthasiddhau ca अपरा पल्योपममधिकम् ॥३३॥ apară palyopamamadhikam परतः परतः पूर्वापूर्वाऽनन्तराः ||३४|| paratah paratah pūrvāpūrvā anantarāh नारकाणां च द्वितीयादिषु ॥३५॥ nārakāṇām ca dvitiyādiṣu दशवर्षसहस्राणि प्रथमायाम् ॥३६॥ dasavarṣasahasrāṇi prathamāyām भवनेषु च ॥३७॥ bhavaneṣu ca
SR No.034448
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
AuthorVijay K Jain
PublisherVikalp Printers
Publication Year2018
Total Pages500
LanguageHindi, Sanskrit, English
ClassificationBook_Devnagari & Book_English
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy