SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थसूत्र-पाठ भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः ॥३७॥ bharatairāvatavidehāḥ karmabhūmayo anyatra devakurūttarakurubhyaḥ नृस्थिती परावरे त्रिपल्योपमान्तर्मुहूर्ते ॥३८॥ nțsthitī parāvare tripalyopamāntarmuhūrte तिर्यग्योनिजानां च ॥३९॥ tiryagyonijānām ca चौथा अध्याय • Chapter-4 देवाश्चतुर्णिकायाः ॥१॥ devāścaturņikāyāḥ आदितस्त्रिषु पीतान्तलेश्याः ॥२॥ āditastrișu pītānantaleśyāḥ दशाष्टपञ्चद्वादशविकल्पा: कल्पोपपन्नपर्यन्ताः ॥३॥ dasāstapancadvādasavikalpāh kalpopapannaparyantah इन्द्रसामानिकत्रायस्त्रिंशपारिषदात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्य किल्विषिकाश्चैकशः ॥४॥ indrasāmānikatrāyastrimśapārişadātmarakşalokapālānīka prakīrṇakābhiyogyakilvişikāścaikaśaḥ त्रायस्त्रिंशलोकपालवा व्यन्तरज्योतिष्काः ॥५॥ trāyastrimśalokapālavarjyā vyantarajyotişkāḥ पूर्वयोर्दीन्द्राः ॥६॥ pūrvayordvīndrāḥ . . . . . . . . . . . . . . . .. . . . . . . 433
SR No.034448
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
AuthorVijay K Jain
PublisherVikalp Printers
Publication Year2018
Total Pages500
LanguageHindi, Sanskrit, English
ClassificationBook_Devnagari & Book_English
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy