SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ { 12 [अंतगडदसासूत्र मूल सूत्र 7 तेणं कालेणं तेणं समएणं अरहा अरिठ्ठणेमी आइगरे जाव विहरइ चउव्विहा देवा आगया, कण्हे वि णिग्गए तए णं से गोयमे कुमारे जहा मेहे तहा णिग्गए, धम्म सोच्चा निसम्म जं नवरं देवाणुप्पिया ! अम्मापियरो आपुच्छामि देवाणुप्पियाणं अंतिए पव्वयामि। एवं जहा मेहे जाव अणगारे जाए, इरियासमिए जाव इणमेव णिग्गंटुं पावयणं पुरओ काउं विहरइ। तए णं से गोयमे अणगारे अण्णया कयाई अरहओ अरिडणेमिस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जइ, अहिज्जित्ता बहूहिं चउत्थ जाव अप्पाणं भावेमाणे विहरइ। तए णं अरहा अरिट्ठणेमी अण्णया कयाई बारवइओ नयरीओ नंदणवणाओ उज्जाणाओ पडिणिक्खमइ, पडिणिक्खमित्ता बहिया जणवय-विहारं विहरइ ।। 7 ।। संस्कृत छाया- तस्मिन् काले तस्मिन् समये अर्हन् अरिष्टनेमी आदिकरो यावत् विहरति चतुर्विधा देवाः आगताः कृष्णः अपि निर्गतः, ततः खलु स: गौतमः कुमार: यथा मेघः तथा निर्गतः, धर्मं श्रुत्वा निशम्य यद् नवरं देवानुप्रिया ! मातापितरौ आपृच्छामि देवानुप्रियाणाम् अन्तिके प्रव्रजामि । एवं यथा मेघ: यावत् अणगारो जातः, ईर्यासमित: यावत् एतदेव नैर्ग्रन्थ्यं प्रवचनं पुरतः कृत्वा विहरति। ततः खलु स गौतमः अनगारः अन्यदा कदाचित् अर्हत: अरिष्टनेमे: तथारूपाणां स्थविराणाम् अन्तिके सामायिकादीनि एकादश अंगानि अधीते, अधीत्य बहुभिः चतुर्थभक्तादिभि: यावत् आत्मानं भावमान: विहरति । ततः खलु अर्हन् अरिष्टनेमिः अन्यदा कदाचित् द्वारावत्या नगर्याः नन्दनवनात् उद्यानात् प्रतिनिष्क्रमति, प्रतिनिष्क्रम्य बहि: जनपद-विहारं विहरति ।।7।। अन्वायार्थ-तेणं कालेणं तेणं समएणं = उस काल उस समय, अरहा अरिट्ठणेमी आइगरे = आदिकर अर्हन् अरिष्टनेमि, जाव विहरइ = यावत् विचरते हैं । चउब्विहा देवा आगया, = चार प्रकार के देव आये । कण्हे वि णिग्गए = श्रीकृष्णजी भी निकले । तए णं से गोयमे कुमारे = इसके बाद वह गौतम
SR No.034358
Book TitleAntgada Dasanga Sutra
Original Sutra AuthorN/A
AuthorHastimalji Aacharya
PublisherSamyaggyan Pracharak Mandal
Publication Year
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy