SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ अष्टम वर्ग - दसवाँ अध्ययन ] 223} तए णं तीसे महासेणकण्हाए अज्जाए अण्णया कयाइं पुव्वरत्तावरत्त काले चिंता, जहा खंदयस्स जाव अज्जचंदणं अज्जं आपुच्छइ जाव संलेहणा, कालं अणवकंखमाणी विहरइ । तए णं सा महासेण कण्हा अज्जा अज्जचंदणाए अज्जाए अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जित्ता बहुपडिपुण्णाई सत्तरस वासाइं परियायं पालइत्ता (पाउणित्ता) मासियाए संलेहणाए अप्पाण झसित्ता सदिभत्ताई अणसणाए छेदित्ता जस्सट्टाए कीरइ जाव तमटुं आराहेइ चरिमउस्सासणीसासेहिं सिद्धा बुद्धा। अट्ठ य वासा आदी, एकोत्तरियाए जाव सत्तरस। एसो खलु परियाओ, सेणियभज्जाण नायव्वो।। संस्कृत छाया- ततः खलु सा महासेनकृष्णा आर्या आचामाम्लवर्द्धमानं तपःकर्म चतुर्दशभिः वर्षे: त्रिभिश्च मासै: विंशत्या च अहोरात्रैः यथासूत्रं यावत् सम्यक् कायेन स्पृशति, यावत् आराध्य, यत्रैव आर्यचन्दना आर्या तत्रैव उपागच्छति । उपागत्य आर्यचन्दनाम् आर्याम् वन्दते नमस्यति, वन्दित्वा नमस्यित्वा बहुभि: चतुर्थैः यावत् भावयन्ती विहरति । तत: खलु सा महासेनकृष्णा आर्या तेन उदारेण तपसा यावत् उपशोभमाना उपशोभमाना तिष्ठति ।।2।। ततः खलु तस्या: महासेनकृष्णाया: आर्यायाः अन्यदा कदाचिद् पूर्वरात्रापररात्रकाले चिंता, यथा स्कंदकस्य यावत् आर्यचन्दनाम् आर्याम् आपृच्छति यावत् संलेखना, कालमनवकांक्षन्ती विहरति । तत: खलु सा महासेनकृष्णा आर्या आर्यचंदनाया आर्यायाः अन्तिके सामायिकादीनि एकादशांगानि अधीत्य बहुप्रतिपूर्णानि सप्तदश वर्षाणि पर्यायं पालयित्वा मासिक्या संलेखनया आत्मानं जोषयित्वा षष्टिं भक्तानि अनशनेन छित्त्वा यस्यार्थाय क्रियते यावत् तमर्थम् आराधयति । चरमोच्छ्वासनि:श्वासैः सिद्धा बुद्धा । अष्ट च वर्षाणि आदिः, एकोत्तरिकया यावत् सप्तदशी। एष खलु पर्याय:, श्रेणिकभार्याणां ज्ञातव्यः ।। अन्वायार्थ-तए णं सा महासेणकण्हा अज्जा = तब उन महासेन कष्णा आर्या ने. आयंबिलवड्ढमाणं तवोकम्म = आयंबिलवर्धमान तप कर्म को, चोद्दसेहिं वासेहिं तिहि य मासेहिं = चौदह वर्ष तीन महीने और, वीसेहि य अहोरत्तेहिं अहासुत्तं जाव = बीस अहोरात्र में सूत्रानुसार यावत्, सम्मं काएणं फासेइ = विधिपूर्वक काया से स्पर्शन किया, जाव आराहित्ता, जेणेव अज्ज- = यावत्
SR No.034358
Book TitleAntgada Dasanga Sutra
Original Sutra AuthorN/A
AuthorHastimalji Aacharya
PublisherSamyaggyan Pracharak Mandal
Publication Year
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy