SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ { 166 [अंतगडदसासूत्र आघवणाहिं जाव तं इच्छामो ते जाया! एगदिवसमवि रायसिरिं पासेत्तए। तए णं से अइमुत्ते कुमारे अम्मापिउवयणमणुवत्तमाणे तुसिणीए संचिट्ठइ। अभिसेओ जहा महाबलस्स णिक्खमणं जाव सामाइयमाइयाई एक्कारस अंगाई अहिज्जइ, बहूई वासाइं सामण्ण परियाओ गुणरयणं जाव विपुले सिद्धे ।।7 || संस्कृत छाया- ततः खलु सः अतिमुक्तः कुमारः अम्बापितरौ एवमवदत्-“जानामि अहम् अम्बतातौ ! यथा जातेन अवश्यं मर्तव्यम्, न जानामि अहम् अम्बतातौ ! कदा वा कुत्र वा कथं वा कियच्चिरेण वा ? न जानामि अहम् अम्बतातौ ! कैः कर्मायतनैः जीवा: नैरयिकतिर्यग्योनिक मनुष्यदेवेषु उपपद्यते (उत्पद्यन्ते) ? जानामि खलु अम्बतातौ ! यथा स्वकैः कर्मायतनै: जीवा: नैरयिक यावद् उपपद्यते । एवं खलु अहं अम्बतातौ! यच्चैव जानामि, तच्चैव न जानामि, यच्चैव न जानामि तच्चैव जानामि। तद् इच्छामि खलु अम्बतातौ ! युवाभ्यामभ्यनुज्ञातो यावत् प्रव्रजितुम् ।” ततः खलु तं अतिमुक्तं कुमारं अम्बापितरौ यदा न शक्नुत: बहुभि: आख्यायनाभि: यावत् तत् इच्छाव: ते पुत्र! एक दिवसमपि राज्यश्रियं द्रष्टुम् । ततः खलु सः अतिमुक्तः कुमार: मातापितृवचनमनुवर्तमान: तूष्णीक: संतिष्ठते । अभिषेको यथा महाबलस्य निष्क्रमणं यावत् सामायिकाद्येकादश अंगानि अधीते, बहूनि वर्षाणि श्रामण्यपर्यायः, गुणरत्ननामकं तप: यावत् विपुले सिद्धः ।।7।। अन्वयार्थ-तएणं से अइमुत्ते कुमारे = तब वह अतिमुक्त कुमार, अम्मा-पियरो एवं वयासी= माता-पिता से इस प्रकार बोले-, जाणामि अहं अम्मयाओ! = हे माता-पिता! मैं इतना जानता हूँ, जहा जाएणं अवस्सं मरियव्वं, = कि जो जन्मा है वह अवश्य मरेगा, न जाणामि अहं अम्मयाओ! = परन्तु मैं यह नहीं जानता कि, काहे वा कहिं वा कहं वा = कब, कहाँ, कैसे तथा, केवच्चिरेण वा? = कितने समय बाद मरेगा?, न जाणामि अहं अम्मयाओ! = मैं नहीं जानता हे माता-पिता!, केहिं कम्माययणेहिं जीवा = किन कर्मों द्वारा जीव, नेरइयतिरिक्खजोणिय- = नरक, तिर्यंच, मणुस्सदेवेसु उववज्जंति = मनुष्य और देव योनियों में उत्पन्न होते हैं ? परन्तु यह मैं, जाणामि णं अम्मयाओ! = अवश्य जानता हूँ कि जीव, जहा सएहिं कम्माययणेहिं = अपने कर्मों से, जीवा नेरइय जाव उववज्जंति = नरक आदि योनियों को प्राप्त होते हैं। एवं खलु अहं अम्मयाओ! = हे माता-पिता ! इसीलिए मैंने
SR No.034358
Book TitleAntgada Dasanga Sutra
Original Sutra AuthorN/A
AuthorHastimalji Aacharya
PublisherSamyaggyan Pracharak Mandal
Publication Year
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy