SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ पंचम वर्ग- प्रथम अध्ययन ] 107} णिग्गच्छित्ता जेणेव रेवयए पव्वए जेणेव सहस्संबवणे उज्जाणे तेणेव उवागच्छइ, उवागच्छित्ता सीयं ठवेइ ठवेत्ता, पउमावई देवी सीयाओ पच्चोरुहइ। तए णं से कण्हे वासुदेवे पउमावई देविं पुरओ कट्ट जेणेव अरहा अरिट्ठणेमी तेणेव उवागच्छइ, उवागच्छित्ता अरहं अरिट्ठणेमिं आयाहिणं पयाहिणं करेइ, करित्ता वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी-एस णं भंते! मम अग्गमहिसी पउमावई नाम देवी इठ्ठा, कंता पिया, मणुण्णा, मणामा, अभिरामा, जीवियऊसासा, हिययाणंदजणिया, उंबरपुप्फविव दुल्लहा, सवणयाए किमंग! पुण पासणयाए। तए णं अहं देवाणुप्पिया! सिस्सिणी भिक्खं दलयामि, पडिच्छंतु णं देवाणुप्पिया! सिस्सिणीभिक्खं । अहासुहं! तए णं सा पउमावई देवी उत्तरपुरच्छिमं दिसिभागं अवक्कमइ अवक्कमित्ता सयमेव आभरणालंकारं ओमुयइ, ओमुइत्ता सयमेव पंचमुट्ठियं लोयं करेइ, करित्ता जेणेव अरहा अरिट्ठणेमी तेणेव उवागच्छइ, उवागच्छिता अरहं अरिट्ठणेमिं वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी-आलित्ते णं भंते ! जाव धम्ममाइक्खिउं। संस्कृत छाया- ततः खलु सः कृष्णः वासुदेव: पद्मावती देवी पट्टकं (फलकं) दूरोहति दूरोह्य अष्टोत्तरशतसौवर्णकलशैः यावत् निष्क्रमणाभिषेकं अभिषिंचति, अभिषिंच्य सर्वालंकारविभूषिताम् कारयति, कृत्वा पुरुष सहस्रवाहिनीं शिविकाम् दूरोहयति, दूरोह्य द्वारावत्याः नगर्याः मध्यं मध्येन निर्गच्छति, निर्गत्य यत्रैव रैवतक: पर्वतः यत्रैव सहस्राम्रवनम् उद्यानम् तत्रैव उपागच्छति, उपागत्य शिविकां स्थायपति स्थापयित्वा, पद्मावती देवी शिविकाया: प्रत्यवरोहति । ततः खलु सः कृष्णः वासुदेव: पद्मावती देवीं पुरतः कृत्वा यत्रैव अर्हन् अरिष्टनेमिस्तत्रैव उपागच्छति, उपागत्य अर्हन्तम् अरिष्टनेमि आदक्षिणं प्रदक्षिणां करोति, कृत्वा वन्दते नमस्यति, वन्दित्वा नमस्यित्वा एवमवदत्-एषा खलु भदन्त ! ममाग्रमहिषी पद्मावती नाम देवी इष्टा, कांता, प्रिया, मनोज्ञा, मनोरमा, अभिरामा, जीवितोच्छ्वासा, हृदयानन्दजनिका, उदम्बरपुष्पमिव दुर्लभा श्रवणतायै किमंग ! पुनदर्शनतायै ।
SR No.034358
Book TitleAntgada Dasanga Sutra
Original Sutra AuthorN/A
AuthorHastimalji Aacharya
PublisherSamyaggyan Pracharak Mandal
Publication Year
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy