SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ पंचम वर्ग - प्रथम अध्ययन ] 105} प्रभु ने कहा “जैसा तुम्हारी आत्मा को सुख हो वैसा करो । हे देवानुप्रिये ! धर्म-कार्य में विलम्ब मत करो।” सूत्र 9 मूल- तए णं सा पउमावई देवी धम्मियं जाणप्पवरं दुरूहइ दुरुहित्ता जेणेव बारवई नयरी जेणेव सह गिहे तेणेव उवागच्छइ, उवागच्छित्ता धम्मियाओ जाणप्पवराओ पच्चोरुहइ, पच्चोरुहित्ता जेणेव कण्हे वासुदेवे तेणेव उवागच्छइ, उवागच्छित्ता करयल जाव कट्ट कण्हं वासुदेवं एवं वयासी-इच्छामि णं देवाणुप्पिया ! अब्भणुण्णाया समाणी अरहओ अरिट्ठणेमिस्स अंतिए मुंडा जाव पव्वयामि। (कण्हे-) अहासुहं देवाणुप्पिए! तए णं से कण्हे वासुदेवे कोडुबिए पुरिसे सद्दावेइ, सद्दावित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! पउमावईए देवीए महत्थं णिक्खमणाभिसेयं उवट्ठवेइ, उवट्ठवित्ता एवं आणत्तिय पच्चप्पिणह। तए णं ते कोडुंबिया जाव पच्चप्पिणंति। संस्कृत छाया- तत: खलु सा पद्मावती देवी धार्मिकं यानप्रवरं दूरोहति, दूरूह्य यत्रैव द्वारावती नगरी यत्रैव स्वकं गृहं तत्रैव उपागच्छति, उपागत्य धार्मिकात् यानप्रवरात् प्रत्यवरोहति, प्रत्यवरुह्य यत्रैव कृष्ण: वासुदेव: तत्रैव उपागच्छति, उपागत्य करयुगलं (करतल) यावत् कृत्वा कृष्णं वासुदेवम् एवमवादीत्-इच्छामि खलु देवानप्रिया:! यष्माभिरभ्यनज्ञाता सती अर्हतः अरिष्टनेमे: अन्तिके मंडा यावत प्रव्रजामि। (कृष्ण:-) यथासुखं देवानुप्रिये! ततः खलु सः कृष्णः वासुदेवः कौटुंबिक-पुरुषान् शब्दयति, शब्दयित्वैवमवदत् “क्षिप्रमेव भो देवानुप्रिया: ! पद्मावत्याः देव्याः महार्थं निष्क्रमणाभिषेकम् उपस्थापयत, उपस्थाप्य, एतामाज्ञप्तिकां प्रत्यर्पयत, तत: ते कौटुम्बिका: यावत् प्रत्यर्पयन्ति । अन्वायार्थ-तए णं सा पउमावई देवी = प्रभु के ऐसा कहने के बाद पद्मावतीदेवी, धम्मियं जाणप्पवरं दुरूहइ = धार्मिक यान प्रवर पर आरूढ होती है, दुरुहित्ता जेणेव बारवई नयरी = आरूढ होकर जहाँ द्वारिका नगरी है, जेणेव सह गिहे तेणेव उवागच्छइ, = जहाँ स्वयं का घर है वहाँ आती है, उवागच्छित्ता धम्मियाओ जाणप्पवराओ = आकर धार्मिक श्रेष्ठ रथ से, पच्चोरुहइ, पच्चोरुहित्ता
SR No.034358
Book TitleAntgada Dasanga Sutra
Original Sutra AuthorN/A
AuthorHastimalji Aacharya
PublisherSamyaggyan Pracharak Mandal
Publication Year
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy