SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ सटीकताधिकरताधाम् । MERARMAamewomanamONITORINCEmperspinioamropowrim ASI ক্ষুনি । গ গ্রাহ্মক্ষন গ্রহালয়ালি न्यायविदा लक्षणाचनानि लेकिकप्रमाणमात्रयস্থায্যি । ন ন দি ফার্ম মালিশवेन प्रामाण्यमुपपादयन्त प्राहुः । मितिः सम्यकपरिच्छित्तिस्तद्वत्ता च प्रमातता। t us dauraaNaIRAININORaa प्रामाण्यवत्तत्प्रामाण्यमाप्तप्रामाण्यादिति सूत्रो वेदप्रामाण्यं प्रतीश्वरप्रामाण्यस्याप्तप्रामाण्यादिति हेतुत्वेन सिद्धवदुपादानात् सिद्धमीश्वरप्रामाण्यमित्यर्थः । उद्यनसंवाद चाह। तन्मे प्रमाणमिति । परोक्तलक्षणानां गतिमाहाम्रोति । अकरणत्वेऽप्याश्रयत्वादेव प्रामाण्यमीश्वरस्थ प्रमाव्याप्तरित्याब्रोदयनाचार्यवचनं संवादित्वेनावतारयति । अत एवेति । करणप्रामाण्यनियमाभावादेवेत्यर्थः । प्रमाश्रयत्वेनैवास्य प्रामाण्यं न तु लौकिकवत् करणत्वेनेत्याह । प्रमातुरेवेति । अकरणत्वे कथं प्रामाण्यमत आह । प्रमाविनाभावेनेति । अत्र संवादः । तदद्योगव्यवच्छेदः प्रामाण्यामिति । तस्याः प्रमाया अयोगोऽसम्बन्धः लयवच्छेदः प्रमाव्याप्तिरिति थावत्। तदेवप्रामाण्यं तच्चेश्वरस्यापि सम्भवत्येवेति भावः।। नन्वीश्वरस्य कुतः प्रमाव्याप्तिः तज्ज्ञानस्याकार्यस्याफलत्वेनाप्रमात्वादित्याशय प्रमाणलक्षणमाह । मितिः सम्यक्परिच्छित्तिरिति । अकार्यत्वे ऽपि सम्यगनुभूतित्वादीश्वरज्ञानं प्रमेति भावः । तथापि नेश्वरः प्रमाता नित्यप्रमाप्रति चाकर्तृत्वादित्याशय प्रमातृलक्षणमाह । तहत्ता चेति। प्रमासमवायित्वं प्रमातृत्वं न तु कर्तृत्वमितीश्वरोऽपि प्रमातेति भावः । तहि नेश्वरः प्रमाणम् प्रमातस्वकरणत्वयाविरोधादित्याशा प्रमाव्याप्तं प्रमाण अति SongsMIGRANDMUSHAIRAccess 2eo a mas umerHENIORRDASwamsuthanamasuaaruwamaavenournam eccaURTONEINDIATIMERRORSCICICERS
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy