SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ wwewwwiniwepipapasaintancarnawwarenawiecononewserrowwyorumniraramroenmarwesonumerpawoncernmenanipuumenvenimammawenmayimwansoonomMIRMANANINinnamompanionesen पह মৰ মাজতানি।। DatawRasrane a h M ERSomancevensang momamroSDaucannoceticariceDHANGELIANCHADAtomonamnooMORocietavanamamyINDhimosich RDINER নাথান মান্না বানল গান ॥ জানি(৭) ৷ | সুগ্ধ হতেনখালাকানত্মা নল মই লিখালি গ্রনি লালঃ জানুালা লাগা पक्षाणा(२)न्युपन्यस्यति । জুনিয়াকিলিজাল খালিনি নাঃ अनुभूतिः प्रमाणां सा स्मृतेरन्येति केचन ॥४॥ अज्ञात चारतत्त्वार्थनिरचायकमथापरे(३) । प्रमेयव्याप्यनपरे प्रमाणमिति मन्यते ॥५॥ प्रमानियतसामग्री प्रमाणं केचिदूचिरे ॥ नो मतं न तु तत्करणमिति अतो न विरोध इत्याह । तद्योगेति । प्रमाश्रयत्वात् प्रभातृत्वं प्रमाव्याप्तत्वात् प्रमाणत्वं च । न चानयोर्विरोधः करणत्वेन प्रामाण्यं तु लौकिकविषये न च तन्नाश्रयत्वमिति न कुत्रापि विरोधवातति भावः । न चेन्द्रियलिङ्गादिचतुष्करणकोटिष्वनन्तभावादीश्वरस्य पदमप्रमाणत्वप्रसङ्गः साक्षात्कारिप्रमाव्यातत्वेन प्रत्यक्षान्तभावादिति ॥ ३ ॥ अथ यदेतदविसंवादिविज्ञानमित्यादिना साहलाकहयेन परेषां लक्षणपञ्चकमुपन्यस्तं तदप्यप्रतिषिद्धत्वादनुमतमिति शहां शमयंस्तवतारयति । अथेति । भावा 220m Thameजपून बा अH S ugarpalgull a rraghwarya compimigpaript कार HESAe अन्येषामपि दृश्यत इति पूर्वस्य दीर्घः ।। अज्ञातचरोऽज्ञातपूर्वः । भूतपूर्व चरट् इति । (৭) বায়মাৱা ৪ নম্বল ও জামিয়া। (२) लक्षणवचना-पा• C पु० । (৪) রূদীননগ্রামনাৰাঘৰ থিয়--- A. ।
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy