SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ C o nnowleniuntainlanmashainainitaliowwwintensikinducastercinianilionin imentaintinuindustadiuondiansclusinterihanmanianisationaununcimmamitaharineeranian जातिनिरूपणम् । BAD पीटर স্মীযালিলি সালু দাস্য লু গ্রামানিস্তাपादनादिति ॥५॥ कापरsonananer BoPHATTPAARAApps লা লিজা। प्राकाऽन्यतरस्य स्यादपकर्षसमः स्फुटः ॥६॥ মান স্বার্থ মামা লাল কাল্লিমাৰত্রে অজ নাল্লি হাজাখালালাগাম জনি স্বাহ কনামা অাঘাঘবঃ यथा पूर्वयोरेव प्रयोगयोर्दृष्टान्ते घटे कृतकत्वस्य वा | अनित्यत्वस्य बा व्यापकं सूर्तत्वं तच्च शब्दादावृत्तमिति तयोरन्यतरस्य निवृत्तिः घटादा करीमत्त्वस्य कार्यत्वस्य वा व्यापकं शारीरित्वम् तच्च नित्यार्निव জিনি না স্ত্রী লিলিহান । ভাল व्याप्तिास्ति कार्यस्य शरीरस्य कर्तृकत्वाभावात् कृतकस्य कर्मणा मूर्तत्वाभावाच ॥ ५॥ अथ तेषामपि शरीरकर्तृकत्वमूर्तत्वसद्भावे जातिवाक्यस्य सिद्धसाधकत्वात् युक्ताङ्गहानिरित्यर्थः । अपकर्षणमयकर्षण प्रत्यवस्थानं प्रथमं शब्दनित्यत्वानुमाने अपकर्षसमं दर्शयति । घटादा कर्तृमत्त्वस्यति । साध्यपक्ष इति प्रबलप्रमाणबुड्या साध्यापकर्षाभिधाने बाधित्तविषयत्वं प्रतिप्रमाणबुड्या चेत् सत्प्रतिपक्षत्वमिति विभागः हेत्वपकर्ष इति विभागः हेत्वपकर्ष इति यया कयाचिड्या हेस्वपकर्षे सिद्धत्वमारोप्य उत्कर्षसमवदिति । नेदं स्वसा paneseduosapnा ewanatara e m amewomen samaar rumUTTAsareAINMENomamsurammaanamasumerDIDRENTaमरणाला A awermen
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy