SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Regasam000RATubmaumaaraamanaamanaRREssalaman OmmmmmmonIGARHOIRALA AMAcidambdu0000ntaintenaduatiovidayowwwanma । सटीकतार्किकरतायाम् । तुस्तु दूष्टान्ते साध्यहेत्वोापकाभिमतस्यः धर्मस्य पक्षे निवृत्युपलम्भः । साध्यापकर्षे बाधितविषयत्वं सत्प्रतिपक्षत्वं वा अारोप्यम् । हेत्वपकर्ष त्वसिद्धत्वं तदाभासायं साधारणमसाधारणं च दुष्टत्वमूलमुत्क समावदूहनीयमिति ॥६॥ हेतोस्तु यादृशं रूपं पक्षमात्रे विवक्षितम् । तपहेतुमान् साध्यः सपक्षाऽप्यन्यथा पुनः॥७॥ भवेत् साधनवैकल्यमिति वर्ण्यसमादयः । पक्षवर्तिना हेतारसिद्धार्थत्वादीनि रूपाणि ঝিবিনালি স্বত্বানিল ফিল্মীলি। নালি पञ्चरूपाणि च रूपाणि वक्ष्यति । तत्र सपक्षविवक्षितरूपवद्धतुमत्तया सिद्धस्य दृष्टान्तस्य पक्षमात्र विवक्षिध्यसाधकं बाधितविषयत्वात् सत्प्रतिपक्षत्वादसिद्धत्वादेति जातिवाद्युक्तहेतवाऽपि न साध्यसाधका भवितुमाहन्ति । प्रत्येकं तथाविधवाधादियुक्तत्वादित्याचूहनीयम् । तथा व्यापकव्याप्य इत्यत्रापि न तु व्यापकामासाभावादिति व्याप्त्याख्ययुक्ताङ्गहीनत्वं चाहनीयमित्यर्थः ॥६॥ अचित्यादनवसरे ऽप्युत्थानबीजमाह । तत्र सपक्षविवक्षितेति । असिडार्थहेतुमान उभयसाध्यसिद्धसाध्यधर्मसहितहेतुयुक्तः । एवं रूपान्तरेष्वतिप्रवृत्तसाध्यज्ञापनशक्तिमत्त्वादिवक्ष्यमाणरूपचतुकृययुक्तो हेतुः सपक्ष विद्यते वा न वा। आधे पक्षवत्पक्षोऽपि साध्यधर्मवत्तया वयः स्याद् द्वितीये तथाविधहेतुमत्तया सपक्षः साध्यः स्यात् । अन्यथा साध्यसाधनवैकल्ययोरन्यतरप्रस mmmmmmunismiritsumoniamarosansoomammoonmomanticommence EE m ememinamasoma marate meenawarmernamaaronommemorremaaymentme m amarappeamnepawarananayauvaamanaparpannamorayamannermomemar १८२
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy