SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ emamaANUANTIRESONSam सटीकतार्किकरक्षायाम् गद्धी हेतुरिति । कः पुनरस्योत्यानहेतुः पोऽविदामानस्य दृष्टान्त वादिहेतुसहचरितस्य धर्मस्योपल: নিয়ন্ত্ৰিাৰা নালিঃ জ্বলফ লাথাযা ফুল ন ল অাগুয়া মিল্লিলালননি । নির্মঘনাৰথি মিয়ীঅন্য শিশুস্বাস্থলরূনহ্মা লিল্লালাঅর্জন বিনি এফলি লিল্লাহ্মফালি - येदित्यभिमतमनित्यत्वासाधकात्वं विरुणद्धीति । असाগ্রাহঞ্জ ন গ্রাভেলং জ্বালাই: জাকিল ति । अभिमतं न्यायवायभिमतम् । विरुणद्धीति । तेनाव्याप्तत्वात् तं प्रतिक्षिपति । सर्वत्र तजातिविशेष लक्ष्यः तत्तद्विशेषसूत्रोक्तं लक्षणं प्रमादः प्रतिभाहानिर्वावसर इत्येतत्त्रयमुक्तप्रायमिति । तस्याङ्गान्तराण्याह । पक्षेऽविद्यमानस्येत्यादिना । तान्तिः फलं विशेषविरोधः आयातं तताङ्ग पराजित इति वादि अमो जातिवादिनः फलमित्यर्थः । साधारणतुकृत्वमूलं स्वव्याघातकत्वं नेदं स्वसाध्यसाधकमिति वादिसाधनसाहचर्यमात्रेण दिशं तत्पक्षोनिधर्मप्रसञ्जनं हत्कर्षसमः स जात्युत्तरेऽप्यस्ति कथं नित्यत्वसाधककृतकत्वरूपे दृष्टान्तविरुद्धत्वानित्यत्वसाधकमस्ति तदसाधकत्वं जातिवादिनो विरुडत्वात् इति हेतोः पक्षभूते वादिसाधने व्यापनं ततश्च नित्यत्वासाधकत्वं जातिवाद्यभिहितमनित्यत्वादिति हेतोः कर्तृमत्वानित्यत्वादिनेव किञ्चित् शरीरिकतमत्वमूर्तत्वादिना RAINIRMAmmOramompanormerememenOMHEMAMALISATIREDEEMEMORRETIREMINIMARATIVeenaxce १८०
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy