SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Navasinianimaraditinointoanticisorrhoindeniamwinninenedarninainmentyurvesikamunaduatimeoneminimumaimom dama durairantiemaDOARD ramecanataunto जातिनिरूपणम् । क्ताङ्गहानिप्रदर्शनं सूत्रार्थः ॥ ४ ॥ कस्याप्यनिष्ट धर्मस्य वादिसाधनशक्तितः । दृष्टान्तात् पक्ष उत्कर्ष उत्कर्षसम उच्यते ॥५॥ दृष्टान्तर्मिणि दृष्टस्य पक्षे धाविदामानस्य অভ নিলাদ্ধাঙ্খলা অফালা গুঘলस्येव दृष्टान्तात् पक्षे समुत्कर्षण प्रत्यवस्थानमुत्कर्षसमः । अविशेषसमाता भेदप्रदर्शनायोक्तं वादिसाधनशक्तित इति । तत्र हि सत्त्वादिना हेत्वन्तरेणात्क वक्ष्यति । सदावोपपत्तरिति । उदाहरणं तु अनि त्यः शब्दः कृतकत्वाद् घटवदिति प्रयोग अनित्यत्वेनेव मूर्तत्वेनापि सहचरितं कृतमत्वं घटादावुपलब्ध शब्द ऽपि मूर्तत्वं साधयेत् । न चेदेवमनित्यत्वमपि न साधयेदविशेषात् । तथा क्षित्यादिकं सकर्टकं कार्यत्वात् घटवदिति प्रयोगे कार्य करीमत्त्वेनेव किं विज्ञशरीरिकतमत्वेनापि सहचरितं घटादावुपल লিলি দ্বিাস্তামৰি নাথ কানাই লাখ বিশঙ্কন গান্তি মিযীনি নিয়মিदिहेतोगुणकीदी नित्यत्वव्यभिचारेण तस्मात् तत्सिडिरित्यर्थः ॥४॥ वादिसाधनशक्तितः वाद्युक्तहेतुबलात् उदाहरणान्तरापदेशव्याजेनेश्वरानुमानं प्रति मीमांसकादीनाम् । एवंरूपवचनमेतज्जात्युत्तरमित्याह । क्षित्यादिकमि
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy