SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ manawwrepeamarompramananewsmenorammaumasswometNDHIREsperanama BARAGAONIONARARIAGHAGARATRISHAMINATURanaurenainaxsanMARRIEvents TerenceTORRORISAROKARNamasomasan iveawitasaraswamanimaNTHANIAIRNORomal BREGRAHATARJImasumaaicca A सटीकतार्किकरक्षायाम व्युदासः । इहेति चायुतसिद्धयोरेव कार्यकारणभावादिसम्बन्यो व्युदस्यते। युतसिद्धिः पृथसिद्धिः सा चासम्बद्धयोर्विदा मानतेत्युक्तम् । तदभावोऽयुतसिद्धिः । স্থান অক্ষ যাত্ম আ: গঞ্জি সুহ্মনজ্বালানি ও মৎস্য বিজ্ঞ স্বল স্বত্ব গ্রা तमित्यर्थः । इह गवि गत्वमिति प्रत्ययोऽधि মাথিন জলিল: মাখিল হয় दिह कुण्डे वदणीतिप्रत्ययवदित्यनुमानात् । वायसिद्धिरिति ॥ ५३ ॥ एवं लक्षिता षट्पदार्थी एतल्याने भावात्मक मपि मुख्यार्थवृत्तिना तेनैव व्युदासादिहेत्यादिविशेषणं व्यर्थमेव तथापि स्पार्थमुक्तमिति द्रव्यम् । युतसिद्धिपदार्थाभिधानपूर्वकमयुतसिद्धिपदार्थमाह । अयुतसिद्धिरित्यादि । मिथ आश्रयायिभावनियमानपेक्षसत्ताकत्वं युतसिद्धिः तत्सापेक्षसत्ताकत्वमयुतसिद्धिरिति पीडार्थः(१) । सूत्रे तत्त्वशब्देन बुद्धिस्थमेकत्वं पराश्यत इत्याह । तत्त्वमेकत्वमिति । सत्तया व्याख्यातमिति । यथैकापि सत्ता सम्बन्धिभेदाङ्देन व्यपदिश्यते तद्वत् समवायोऽपोत्यर्थः । अनुपदमेवोक्तं चैतदिति भावः । अथेहप्रत्ययं प्रमाणपरत्वेनापि व्याचष्टे । इह गवि गोत्वमित्यादि । भ्रान्तेहप्रत्ययव्यभिचारनिवारणार्थमबाधितेत्युक्तम् । घटादिप्रत्ययव्युदासार्थमिहेति विशेषणम् ॥ ५३ ॥ प्रासङ्गिक निगमयति । एवमिति । ननु षडेवेति(१) पदार्थ इति क्वचित् । secreaseESISATERIOR mmtammanumaanaamanarasammercsname se Renambane mmammeRONanoramanaamanarasanny womamawesmeena
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy