SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ arcitaameerwomaamanna H प्रमेयाप्रकरणे समकार्यानरूपणम् । संयोगस्यैवाभावात् । एक एवायं समवायः । सत्तासामान्यवत् तत्सम्बन्धिभेदाढेदेन व्यपदिश्यत इति । सनं तु इहेति यतः कार्यकारणयोः स समवाय इति । कार्यकारणयोरित्ययुतसिद्धयोरुपलक्षणम् । तेनाকি যা আজমিলা আনয্যি লাঃ কি আদ্ধিजातिव्यत्तयाविशेषतद्वताश्च योऽयमिह तन्तषु (इत्यादिरिह प्रत्ययो भवति स समवाय इति सूत्रा अयुतसिद्धयोरिति युतसिद्धकुण्डरदरादिसंयोगনিভিক্ষাগ্নিহলানি স্বাক্স। সম্মা ল संयोगव्यवहारदर्शनानाजः संयोगोऽस्तीति भावः । ननु विभवो मिथः संयुज्यन्ते द्रव्यत्वात् सम्मतवदिति तत्सिडिरिति चेन्न युलसिद्धेस्तत्रोपाधित्वात् प्रकृते तदभावादिति सक्षेपः । विस्तरस्तु निकषे द्रव्यः । श्लोकशेष व्याचष्टे । एक एवेति । ननु घटसमवायः पटसमवाय इति भेदव्यवहारदर्शनात् समवायो नानेति प्राभाकरास्तान प्रत्याह । सत्तोति । घटसत्ता पटसत्तेत्यादिवदापाधिक इत्यर्थः । अन्न सौन्त्रं लक्षणं(९) चाह । सूत्रं विति। ननु कार्यकारणयोरेव समवायश्चेत् कथमस्य पञ्चपदार्थवृत्तित्वमित्याशा व्याचष्टे । अति । उपलक्षणफलाभिधानपूवकं लक्षणं निष्कृष्याह । तेनेत्यादि । अयुतसिद्धयोरिहप्रत्ययहेतुः सम्बन्धः समवाय इत्यर्थः । अत्र सम्बन्धपदेन अादिहेत्वन्तरब्युदासः । तथा कार्यकारणभावादीना anage ssm ARA ANDAmiodD (१) मनातं लक्षण-पा. E पुः । Manesaman a rmerudrawna emmaATIOM ५७५
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy