SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ प्रमेयप्रकरणे समवायनिरूपणम् । ५६३ विश्वमन्तर्भवति (१) । भावव्यतिरिक्तोऽभाव इति तेन सह सप्तैव पदार्थ इति नियम: (२) । कौमारिलास्तु सूपान्यान्तानेव चतुरः पदार्थानुररीकृत्य विशेष अवायं चापलपन्तीत्याह । युत विशेषसमवायैौ है। नाङ्गीचक्रुः कुमारिलाः । बता प्राभाकरास्तु विशेषमवजानते प्रतिजानते पट रतिसंख्यासादृश्यादयः पृथक् पदार्थ इत्याह । यञ्चाथान गुरवः प्राहुर्विशेषेण विवर्जितान् ॥५४॥ नियमः कथमित्याशय किं न्यूनत्वादनियमः आधिक्याद्वा । नायः पण्णां साधितत्वादित्यर्थः । न द्वितीयः भावस्याधिक्यासम्भवादित्याह । एतस्यामेवेति । अभावाधिक्यं वेदिष्टमेवेत्याह । भावव्यतिरिक्त इति । अभावस्तु भावव्यतिरिक्त इति हेतास्तेनैव पदार्थ तिरेको न तु भावान्तरेण स चेट एवेति षडेव पदार्थ इति नियमसिद्धिरित्यन्वयार्थभिप्रायः । षडेवेत्यवधारणं न्यूनाधिकसंख्याव्यवच्छेदार्थमित्युक्तम् ॥ तत्र न्यून संख्यायाः कुतः प्रसक्तिरित्यत उक्त संग्रहे विशेषेत्यादि । तच गुरुमतवत् केषादिदावापोऽपि स्थादित्याह । अनादिकारणेषु घटपटादिकार्य जननानुकूलाः शक्तयोऽतीन्द्रियाः नित्याः सर्वत्रैकजातिवत् प्रत्येकपरिसमाप्ताश्च संख्या चैकत्वद्वित्वाद्यनेकरूपा सर्वत्रैकैका (१) विश्वमपि जगदन्तर्भवति - पा· Bपु· | (२) इति स्थिति:-पा. B. 1 -No. 10, Vol. XXII.-October, 1900. ४२५
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy