SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ प्रमाणप्रकरणे ऐतिहातभावनिरूपणम् । ११७ रम्पर्यमैतिह्माम् । यथा । वटेवटे वैश्रवणश्चत्वरेचत्वरे शिवः । पर्वतेपर्वते रामः सर्वत्र मधुसूदनः ॥ इत्यादि। | নন্ মামলাল। গলায় ফান शब्द एवान्तीव इति । यथाहुः ॥ इह भवति शतादा सम्भवाद् या सहलान्मतिरवियुतिभावात् सानुमानादभिन्ना। जगति न बहु तथ्यं नित्यमैतिह्मा मुक्तं भवति तदपि सत्यं१) नागमाद्विदयते तत् ॥ इति । स्पष्टमस्पष्टमिति च द्विविधं प्रमाणमिति जैলাল। নৰনাল বাইজানা লজিনালি । अस्यानिदित्यादि लक्षणम् इतिहोचुरिति स्वरूपप्रदर्शनम् । उदाहरति । यथेति । एतप्रमाणस्योदाहरणं कारम्भ मङ्गलाचरणाद्विघ्नोपशान्तिरिति तु प्रमाणस्योदारहणम् । अनयोर्यथायथं शब्दतदाभासयोरन्तभाव इत्यभिप्रेत्याह । तत्प्रायेत्यादि । अत्र भकारिकां संवादयति । यथाहुरिति । शतादी विषये सहस्रादिरूपात् सम्भवात् सम्भवाख्यप्रमाणाद्या मतिरस्त्यन्वयार्थी वियुतिरविनाभावस्तस्य भावात् सद्भावादित्यर्थः । शेषं सुगमम् । नन्वाहतैः स्पमस्पर्ध चेति प्रमाणवयमुच्यते तेन प्रमाणषट्कमायातमिति शङ्कते। स्पमिति । एतेषामेव शब्दान्तरेण व्यपदेशान्नातिरेक इति परिहरति । तैरपीति । (१) भवति तु यदि सत्यं-पा. B पुः ।।
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy