SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ ENTREYAMIRKHATARNEmms e ntenuman ११६ MOHAadhar समwapse सटीकताकि रक्षायम वृत्तिरूपस्य स्वभावस्य बिदामानत्वात् । यथाहुः । স্নামি খালা অত্যান জাীিন জনमिति । तस्मान्न किञ्चिदेतत् ॥ सम्भवा नाम सहनादेः शतादिविज्ञानम् । तदশ্রোবলশান মিলল জান দুলু লালননি। इतिहाचुर्वृद्धा इत्यनिर्दिष्टप्रवक्तकं प्रवादपा memangRIMIRRUPTEREOVER m hinaussiawasonshurmunandannotholesteetharunatestatishetanangtan A यथाहुरिति । असदसदिति । गृह्यमाणमिति प्रमाणाक्तिः । अभावोभाव इति भावनिषेधात्मकतया सर्वजनसंवेदनसिहमित्यर्थः । अत एव यथाभूतं पारमार्थिक न तु तुच्छमित्यर्थः । सविपरीतं भावविलक्षणस्वभावं न तु भावान्तरस्वभावमिति लक्षणोक्तिः । चकारः पूर्वोक्तप्रमाणसमुच्चयार्थः । तत्त्वमेतदभावस्वरूपमित्यर्थः । पूर्वपक्षनिरासमुपसंहरति । तस्मादिति । प्रमाणविरुडत्वादित्यर्थः । एतदभावनिराकरणं न किम्झन्निरासार्हमपि न भवतीत्यर्थः । इत्यभावान्तभावः ॥ अथ सम्भवस्य स्वरूपमन्तीवं चाह । सम्भवो नामेति । अनुमानत्वो प्रयोजकमाह । अविनामावेति । प्रयोगस्तु शतं सहस्र सम्भवति न्यूनसंख्यात्वात् योरेकत्ववत् अन्यथा कारणाभावात् सहस्त्रसंख्यैव न स्यात् एवं खायों द्रोण इत्याधुन्नेयम् । इति सम्भवान्तभावः ॥ अथैतिह्यामप्यन्तभावयितुं तत्स्वरूपं तावदाह । इतिहेति । इतिहेति निपातसमुदायः प्रवादवाची इतिहैवैतिचं प्रवादः अनन्तावसथेतिहभेषजाजा इति स्वार्थ भ्यः । maantarbasspensoosteomame westmtamommemoranemineneraemama r aERESERIESOMeexam w aana potur a nmummmmmpOTODORRISMISHRA
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy