SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ AIRTERRORStamaasaaraamaanaataapowerPATROOTERupadmaaurtopanautammarathoritemapisapataantarawaiBEWANA परमात्मारकर सटीकतार्किकरक्षायाम तस्मात् सिद्धं चत्वार्यव प्रमाणानीति ॥ २४ ॥ 5 ॥ इति प्रमाणपदार्थः ॥ अथ प्रमेयं सामान्यलक्षणापुरःसरं विभागेनाক্লিয়ানি ।। प्रमेयमपवर्गार्थ शेयं द्वादशधा च तत् ॥ २५ ॥ आत्मा देहोक्षमा धीर्मनादोषाः प्रवृत्तयः। प्रेत्यभावः फलं दुःखं मोक्षश्चद्धा प्रकीर्तिताः॥२६॥ साक्षादेवापवर्गापयोगिज्ञानविषयत्वेन मोक्षास्पy प्रत्यक्षमस्पमप्रत्यक्षमित्यर्थः । परमप्रकृतमुपसंहरति । तस्मादिति । अनतिरेकादित्यर्थः ॥ २४ ॥ ७ ॥ इति प्रमाणपदार्थः समासः ॥ निरूप्यैवं प्रमाणानि चत्वार्यपि सविस्तरम् । यदर्थस्तु प्रयासोऽयं तत्प्रमेयं निरूप्यते ॥ ननु प्रमाणनिरूपणानन्तरं प्रमेयनिरूपणे कर्तव्ये - मेयमपवाथ ज्ञेयमित्यपवार्थिनः प्रमेयज्ञानविधानं श्रा बादशधेति संख्याविशेषानुवादः आत्मादिपरिगणनं चेति सर्व दशदाडिमादिवाक्यवदसतमित्याशयाह । अथेति । न ज्ञानविधिरयं किं त्वषवर्गार्थं यद् ज्ञेयं तत्प्रमेयमिति प्रमेयसामान्यलक्षणं शेषे तस्यैव विभागाद्देशाविति सर्वसङ्गमित्यर्थः। ननु प्रमाणादिसूत्रे षोडशपदार्थतत्त्वज्ञानस्याप्यपवापयोगित्वोक्त प्रमाणसंशयादाविदं लक्षणमतिव्यातमित्याशय व्याचले । साक्षादिति । प्रमाणादिज्ञानस्यैवं साक्षादनुपयोगान तेष्वतिव्याप्तिरित्यर्थः । अत एव प्रमा n ahugtanasaladoubpuraaNNNISEDCntunitasandnatantracetamoncinomiakaasutenesasesammaan RAasta m eenawarenesimminemamimarimitimes namammemorayammananemamanandmarimansomwarmnimismomcasmam ३७२
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy