SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ १४ ] धातुपारायणे दिवादय: ( ३ ) अथ थान्तौ सेटौ च ॥ चुकोथ, ३५१ ) १० कुथच् पूतिभावे ' । पूतिभावो दुर्गन्धः क्लेदः । कुध्यति, कोथिता, कुथितम् । घञि कोथः । उणादौं " उद्वटिकुलि० " ( उ० इति कुमे कुथुमः ऋषिः, कुथुमं मृगाजिनम् । " कुथिगुघेरूमः ( उ० ३५३ ) कोधूमः चरणकदृषिः ॥ 17 '११ पुथच हिंसायाम् ' । पुथ्यति, पुपोथ, पोथिता, पोथितुम्, पुथितः । पुथ भासार्थः | ९|२१८ ], पोथयति ।। अथ धान्तास्त्रयः ॥ 66 क्षुध 19 ' १२ गुधच् परिवेष्टने ' । गुध्यति, जुगोध, गोधिता, गोधितुम् । क्लिश० ४ | ३ | ३१ इति क्वः कित्त्वे गुधित्वा । गुधितः । लिह्राद्यचि भिदाद्यङि वा गोधा । उणादौ " कुथिगुधेरूमः " ( उ० ३५३ ) गोधूमः । “गुधिगृधेस्तच " ( उ० ५६८ ) इति किति से गुत्सः तृणजातिः । गुच्छ इति तु गवतेः " मदि० ( उ० १२४ ) इति छकि ॥ तुदि " [ २०५ , पाठो वृद्धौ एव राघ्नोति - ओदनं 1 1 ' १३ राधेच वृद्धौ ' । स्वादिषु पठिष्यमाणस्याप्यस्य इह श्यविकरणार्थः । राध्यति - वर्धते इत्यर्थः । वृद्धेरन्यत्र शुः एव पचतीत्यर्थः । मैत्राय राघ्नोति - मैत्रस्य शुभाशुभं पर्यालोचयतीत्यर्थः । कथं तर्हि ' मैत्राय राध्यति ' इत्यत्र स्यः १ अत्रापि मैत्रस्य वृद्धिविषयं शुभाशुभपर्यालोचन मिति विवक्षायां वृद्धघर्धता एव, इति स्यादेव । अनुस्वारेवान्नेट्, राद्धा, राहुम् । चुरादेशकृतिगणत्वाद् राधयति । कश्चित्तु राध - साध संसिद्धौ इति पठन् वृद्धेरन्यत्रापि राधेः श्यं साधि च धात्वन्तरमिच्छति, राध्यति अन्नम्, साध्यति ॥ 44 4 १४ व्या ' 1 " शिदवित् " ४ | ३ | २० इति श्यस्य ङिखाद् ज्याव्यधः ङ्किति " ४|११८१ इति वृति विध्यति । " ज्याव्यव्यधि० " ४। १ ७१ इति पूर्वस्य इत्वे विव्याध । अनुस्वारेवान्भेटू, व्यद्धा, व्यद्धुम् विद्धः । " तन्व्यधि० " ५|१|६४ इति णे व्याधः । क्विपि " गतिकारकस्य० " ३।२२८५ इति दीर्घे मर्मावित्, श्वावित् । अनुपसर्गात् " व्यधजप ० " " ५।३।४७ इति अलि व्यधः । उपसर्गात्तु घञि आव्याधः । 46 स्थादिभ्यः कः अनेनेति विधः शस्त्रोपकरणम् आविधम् । किदुः, विधुः चन्द्रः || " उणादौ " पृका० ܙܕ 99 ५।३।८२ विध्यन्ति ( उ० ७२९ ) इति
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy