SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २०६] अथ पान्ता ॥ ' १५ क्षिपंच प्रेरणे' क्षिष्यति चिक्षेप | अनुस्वारेत्त्वान्नेट, क्षेप्ता, क्षिप्तः । " त्रसिगृधि० " ५|२| ३२ इति वनौ क्षेपशील: 'क्षिणुः । क्षिपत् प्रेरणे [ ५३ ] क्षिपते, क्षिपति ॥ ' १६ पुष्पच् विकसने ' । पुष्यति, पुपुष्प, पुष्पिता, पुष्पितः । अचि पुष्पम् ॥ अथ मान्ताश्चत्वारः सेटश्च ॥ 4 19 १७ तिम १८ तीम १९ टिम २० टीमच आर्द्रभावे" । तिम्यति, तितेम, तेमिता, तिमितः । अनटि तेमनम् । उणादौ " शुषीषि० ( उ० ४१६ ) इति किति इरे तिमिरम् 66 नाम्युपान्त्य० " ( उ० ६०९ ) इति किदिः तिमिः । मत्स्यः ॥ 66 44 आचार्य श्री हेमचन्द्रविरविते [ धा० १५ ' १८ तीम' । तीम्यति, तितीम, तीमिता ॥ 6 ,, 66 १९ ष्टिम षः सो० " " २३ ९८ इति सत्वे स्तिम्यति । षोपदेशत्वात् २|३|१५ इति षत्वे तिष्टेम । स्तेमिता, स्तिमितः ॥ नाम्यन्तस्था० 6 २० ष्टीम' । "षः सो० ” २।३।९८ इति सत्वे स्तीम्यति । षोपदेशत्वात् 99 नाम्यन्तस्था० २|३|१५ इति षत्वे तिष्टीम । स्वीमिता, स्तीमितः ॥ अथ वान्ताश्चत्वारः सेटच || ' २१ पिवृच् उतौ' । उति:- वानम्, तन्तुसन्तान इत्यर्थः । " षः सो० " २३९८ इति सत्वे सीव्यति । षोपदेशत्वात् 66 27 नाम्यन्तस्था ० २।३।१५ इति २।३।४८ इति षत्वे परि 46 " 1 " " सत्वे सिषेत्र । परि-नि- विपूर्वस्थ " असोङ सिवूसह ० पीव्यति, निपीव्पति, विषीव्यति । अव्यवाये स्तुस्वञ्जश्च० २।३।४९ इति वा षत्वे पर्यषीव्यत् पर्यसीव्यत्, न्यषीव्यत्, न्यसीव्यत् व्यषीव्यत्, व्यसीव्यत् । सेविता, सेवितुम् । ऊदिवात् क्वि वेटू, अनुनासिके च० ४।१।१०८ इति वस्य ऊटि स्मृत्वा । इटि क्त्वा ४।३।२९ इति किवाभावाद् गुणे सेवित्वा । वेदत्वात् क्तयोनेंद्र, स्यूतः स्यूतवान् । ष्टिवसवोऽनटि वा " वा दीर्घे सेवनम् सीवनम् | लिहाद्यचि स्वार्थे के च प्रसेवकः । 44 " 46 उणादौ " सिवेडित् " ( उ० १२१ ) इति ऊचटि सूचः, सूची । सूत्रम् इति तु 66 सूमूखन्नि० " ( उ० ४४९ ) इति किति त्रुटि सूतेः ॥ 66 ४२११२ इति मनि स्योमा । १. पाणिनीयतन्त्रे अभिधानचिन्तामणौ [ ३१४ ]च ' क्षिप्नु' शब्द: दृश्यते ॥ २. ' अस्ति मत्स्यो तिमिर्नाम शतयोजनविस्तर:' इति भरत ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy