SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २०४ ] 6 ७ पोंचू अन्तकर्मणि । अन्तकर्म विनाशः । " 66 पः सो० " २३ ९८ इति सत्वे अवस्यति । " उपसर्गात्सु ० " २|३|३९ इति पत्वे “ नेमादा० २|३|७९ इति णत्वे प्रणिष्यति । अड्व्यवायेऽपि अभ्यध्यत् व्यष्यत् । षोपदेशत्वात् "6 " 44 नाम्यन्तस्था० २।३।१५ इति पत्वे सिषासति । ' दूधेघा ० " ४|३|६७ इति 'ईर्व्यञ्जने ० ४।३।९७ 19 66 1 * साता, वा सिज्लुपि अवासात्, अवासासीत् । अवससौ । क्ये इति ईत्वे अवसीयते । दोसोमास्थ० " ४|४|११ इति इत्वे अवसितः, अवसि - तवान् सित्वा । अवसायः, व्यवसायः । कथम् अध्यवस्य, व्यवस्य इति ? अत्र केचित् पारायणिका " ओतः श्ये " ४ |२| १०३ इति योगं विभज्य यप्यपि लुक - मिच्छन्ति, तदन्ये न मन्यन्ते इति वाचकवार्तिकम् । अनुस्वारेचा नेट् सातुम् । णौ ४।२।२० इति ये अवसाययति । ५।१।६३ इति णे अवसाय: । “ सातिहेति० " ५|३|९४ इति तौ निपातनात् सातिः । अनटि अवसानम् । उणादौ " स्थाछामा० ( उ० ३५७ ) इति ये सायम् I सात्मन् ० ( उ० ९१६ ) इति मनि निपातनात् सात्म अत्यन्ताभ्यस्तं प्रकृतिभूतम् । सात्मनो भावः सात्म्यम् ॥ 44 " पाशा० . " अवहसा ० 46 "" आचार्यश्री हेमचन्द्रविरचिते [ धा० ७ चैत्रः । नतः । अथ डान्तः सेट् च ॥ 4 27 ८ व्रीडच लज्जायाम् ' । व्रीड्यति, विव्रीड, व्रीडितः । " तेटो० ५|३|१०६ इति अः व्रीडा । ऋफिडादित्वाल्लत्वे व्रील्यति, बीला । पुंभावे घञि व्रीडः ॥ 66 ܕܕ अथ तान्तः सेट् च ॥ 4 99 कृतचत० ' ९ नृतैच् नर्तने ' । नर्तनं नाट्यम् । नृत्यति ननर्त, नर्तिता, नर्तितुम् । अणोपदेशत्वाद् " अदुरुपसर्ग० ” २।३।७७ इति णत्वाभावे प्रनृत्यति । ४|४|५० इति असिचः सादेरादिवेंद्र, नर्तिष्यति, नत्र्त्स्यति, निनर्तिषति, निनृत्सति । सिचि तु नित्यमिटि अनर्तीत् । वेदत्वादेव क्तयोरिडभावे सिद्धे ऐदित्करणं यङ्लुबन्तादनेकस्वरादपि इडभावार्थम् नृत्तः, नृत्तवान् नरिनृत्तः, नरिनृत्तवान् । नृतेर्यङि " २३|९५ इति णत्वप्रतिषेधे नरीनृत्यते । णौ “ ईगितः " 46 44 "" ३।३३९५ 46 इति फलवत्कर्तर्यात्मनेपदे “ अणिगि प्राणिकर्तृकात् ० " [ ३।३।१०७] इति परस्मैपदेनापोदिते परिमुद्दायम० " ३।३।९४ इति पुनर्विहिते नृत्यति नटः, नर्तयते नटं " ऋदुपान्त्याद्० ५|१|४१ इति क्यपि नृत्यम् । लिह्नाद्यचि घञि वा 99 नृत्खन ० ५|१|६५ इति अकटि नर्तकः । अनटि " पूर्वपदस्थाद्० " २।३।६४ इति णत्वस्य क्षुम्नादित्वादभावे प्रनर्तनम् | "क्लीवे० " ५|३|१२३ क्ते नृत्तम् ॥ 66 "
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy