SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ xxx पुटसंख्या पुटसंख्या पात्रदोषाः ३६८ सभासदो लक्षणम् ३९३ पात्रमण्डनानि ३६९ सभापतिलक्षणम् ३९४ उपाध्यायलक्षणम् ३७० सभासंनिवेशः ३९५, ३९६ संप्रदायलक्षणम् ३७२, ३७३ नवरसलक्षणम् ३९७-४४४ संप्रदायगुणदोषाः ३७४ शुद्धपद्धतिः ३७४-३७६ रसस्य प्राधान्यत्वोपपादनम् ३९७ गौण्डलीविधिः ३७७-३८४ तस्य सामान्यलक्षणम् ३९८,३९९ पेरणिलक्षणम् ३८४-३८८ तत्र दृष्टान्तनिरूपणम् ४०० तस्याङ्गानि ३८५ रसविभागः " तत्र घर्घरलक्षणम् तत्र मतान्तरप्रदर्शनम् ४०१ स्थायिभावानामुद्देशः , घर्घरभेदाः (६) स्थायिसंचारिणोविभागः ४०२ पडिवाट: व्यभिचारिभावाः,तेषामुद्देश: ४०३ अपडपः सात्त्विकभावाः, तेषामुद्देशः ,, सिरिपट: रसानां परस्परजन्यजनकअलगपाट: भावनिरूपणम् ४०४ सिरिहिरः रसानां वर्णदेवतानिरूपणम् ,, खलुहुल: रसविशेषलक्षणम् ४०५ विषमाङ्गस्य लक्षणम् तत्र शृङ्गारः ४०५, ४०६ पेरणिपद्धतिः ३८९, ३९० विभावानां सामान्यलक्षणम् ४०७ आचार्यलक्षणम् तत्र शृङ्गारविभावः नटलक्षणम् अनुभावानां लक्षणम् ४०८ नर्तकलक्षणम् तत्र शृङ्गारानुभाव: ४०९ वैतालिकलक्षणम् विप्रलम्भलक्षणम् चारणलक्षणम् विप्रलम्भस्य रसत्वाक्षेपः ४११ कोल्हाटिकलक्षणम् ३९३ तत्र दृष्टान्तः ४१२ ३८६ ३८८ ३९१ Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy