SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ पुटसंख्या तस्य परिहार: ४१३, ४१४ शृङ्गारे वर्णनीया दशावस्था: ४१४, ४१५ ४१५, ४१६ (२) हास्यलक्षणम् तस्य विभावाः (३) करुणलक्षणम्, तस्य " स्मितादीनां लक्षणम् ४१७,४१८ विभावा: अनुभावा: विलापन परिदेवनयोः स्वरूप तस्य संचारिणः तस्य शङ्कापरिहारः भावानां स्थिरत्वाक्षेपः स्थायिनो भेदाः xxxi "" ४१९, ४२० ४२०, ४२१ ४२१ निरूपणम् करुणस्य त्रैविध्यम् ४२२ रुदितस्य त्रैविध्यम् ४२२, ४२३ (४) रौद्रलक्षणम्, तस्य विभावा : ४२३ तस्यानुभावा: ४२४ ४२५ ४२६ ४२७ ४२८ (५) वीरलक्षणम्, तस्य विभावाः अनुभावा: तत्र नयादीनां लक्षणम् ४३०, वीरस्य भेदाः (६) भयानकः, तस्य विभावाः अनुभावाः ४२८, ४२९ ४३० ४३१ ४३२ 27 ४३३ तस्य भेदा: (७) बीभत्सः, तस्य विभावादयः बीभत्स भेदा: (८) अद्भुतः, तस्य विभावादयः पुटसंख्या ४३४, ४३५ तस्य भेदौ (९) शान्त:, तस्य विभावा: अनुभावा: शान्तस्य स्वरूपलक्षणम् तत्र मतान्तरेण रसान्तर तत्र निर्वेद: ग्लानि: " _४३५, ४३६ शङ्का तदूषणम् भक्त्यादीनां तत्रान्तर्भाव कथनम् रत्यादिस्थायिभावव्यवस्था शङ्का औप्रयम् दैन्यम् ४३६, ४३७ ४३८ असूया मदः श्रमः व्यभिचारिणां लक्षणम् "" ४३९ ४४० ४४१ ४४२ "" ४४३, ४४४ ४४४-४६६ ४४४, ४४५ ४४५, ४५६ ४४६, ४४७ ४४७, ४४८ "" "" ४४९ ४५० Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy