SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ xxix पुटसंख्या ३५४ दण्डपादम् क्रान्तम् ललितसंचरम् सूचीविद्धम् वामविद्धम् ३५६ " - विचित्रम् विहृतम् अलातम् ललितम् ३५८ ३५८, ३५९ पुटसंख्या तत्र भारतीवृत्तिः ३४१ सात्वतीवृत्तिः ३४२ आरभटीवृत्ति: कैशिकीवृत्तिः ३४२, ३४३ वृत्तीनामवान्तरभेदा: ३४३,३४४ वृत्तीनां प्रयोजनकथनम् , न्यायसामान्यलक्षणम् ३४५ प्रविचाराणां सामान्यलक्षणम् ,, तेषां वृत्तिषु प्रयोगविधिः ३४६, ३४७ मण्डलानां सामान्यलक्षणम् .. तेषामुद्देशः ३४८ भौममण्डलानि (१०) भ्रमरम् ३४९ आस्कन्दितम् ३४९ आवर्तम् शकटास्यम् अडितम् समोत्सरितम् अध्यर्धम् एडकाक्रीडितम् पिष्टकुट्टम् चाषगतम् ३६४ आकाशिकमण्डलानि (१०) भतिक्रान्तम् लास्याङ्गानि (१०) ३६०-३६३ तेषामुद्देश: चालि: चालिवडः लढिः सूकम् उरोङ्गणम् धसकः अङ्गहारः ओयारकः विहसी मनः रेखालक्षणम् श्रमविधिः ३६४, ३६५ पात्रलक्षणम् ३६९, ३६६ पात्रगुणाः ३६७ ३५२ Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy