SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २३१ सप्तमो नर्तनाध्यायः बद्धापक्रान्तयोश्चार्योः कृतयोईस्तयोः पुनः । तत्तत्प्रयोगानुगयोरपक्रान्तमुदाहृतम् ।। ७१३ ॥ इत्यपकान्तम् (८६) अधोमुखागुली हस्तौ पताको चेच्छिरःस्थलम् । भानीय परिवृत्तेन निष्क्रम्योर्चासयोस्तयोः ॥ ७१४ ॥ मिथोमुखाववस्थाप्य स्वदेहाभिमुखाङ्गुली । नितम्बाख्यौ विधीयेते नितम्बं करणं तदा ॥ ७१५ ।। इति नितम्बम् (८७) होलापादाद्भिगमनागमने हंसपक्षकः । भवति । तदिगवस्थित एकश्चरणो भूमिं घर्षयेत्, अन्यश्चरणो मन्दं मन्दं चार्यते, अन्यो हस्तो लताकरो भवति । तत्र प्रसर्पिताख्यं करणं भवति । तच्च खेचरसंचारे कार्यम् ॥ -७११, ७१२ ॥ इति प्रर्पितम् (८५) (सु०) अपक्रान्तं लक्षयति-बिद्धेति । बद्धापक्रान्ताख्यचारीद्वयं यत्र क्रियते, हस्तद्वयमपि तत्प्रयोगानुसारि भवति, तत्र अपक्रान्ताख्यं करणं भवति ॥ ७१३ ॥ इत्यपक्रान्तम् (८६) (सु०) नितम्बं लक्षयति-अधोमुखेति । यत्र अधोमुखा अङ्गुलयो ययोः, तथाविधौ पताकाख्यौ करौ शिरःप्रदेशं प्राप्य, परिवृत्तेन अंसयोरूर्व निष्क्रम्य मिथोमुखमवस्थाप्य, तदेव स्वदेहाभिमुखालीकं नितम्बीक्रियते, तत् नितम्बाख्यं करणं भवति ॥ ७१४, ७१५ ॥ इति नितम्बम् (८५) (सु०) स्खलितं लक्षयति-डोलेति । यत्र डोलापादाख्या चारी । Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy