SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः १७३ व्यात्तास्यस्थोन्नतान्वर्था जृम्भास्यान्तस्थवीक्षयोः ॥ ५०५ ॥ इत्युन्नता ( ४ ) व्यात्ते वक्त्रे चला लोला वेतालाभिनये भवेत् । इति लोला (५) दन्तोष्ठं लिहती जिह्वा लेहिनी संमता मुनेः || ५०६ ॥ इति लेहिनी (६) इति घोढा जिह्वा । इति जिह्वाप्रकरणम् | जिsोष्ठदन्तक्रियया चित्रकं लक्ष्यते ततः । उक्तप्रायं सुखार्थे तु वक्ष्ये लक्ष्यानुसारतः ।। ५०७ ।। (सु०) उन्नतां लक्षयति व्यात्तास्यस्थेति । उन्नता अन्वर्था । सा च जृम्भायाम्, आस्यान्तस्थर्वीक्षणे च कार्या ॥ - ५०५ ॥ इत्युन्नता ( ४ ) (सु० ) लोलां लक्षयति - व्यात्त इति । व्यात्ते वक्त्रे चञ्चला लोला । सा च वेतालाभिनये प्रयोज्या ॥ ९०५ ॥ इति लोला (५) (सु० ) लेहिनीं लक्षयति-- दन्तोष्ठमिति । दन्तोष्ठं लिहन्ती जिह्वा लेहिनी ॥ - ५०६ ॥ इति लेहिनी (६) इति षोढा जिह्वा । इति जिह्वाप्रकरणम् | (क) अथ चिबुकभेदान् लक्षयितुमाह - जिहोष्टदन्तक्रिययेति ॥ ॥ ५०७ - ५१२ ॥ Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy