SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १७२ संगीतरत्नाकरः ऋची सृकानुगा वक्रोन्नता लोलावलेहिनी । जिहेति षड्विधा तत्र प्रसृतास्ये प्रसारिता ॥ ५०३ ।। ऋज्ची श्रमे पिपासायां श्वापदानां प्रयुज्यते । इति ऋज्वी (१) मृकानुगा लीढसृका प्रकोपस्वादुभक्षयोः ॥ ५०४ ॥ ___ इति सृकानुगा (२) व्यात्तास्यस्थोन्नताग्रा च वक्रा नृहरिरूपणे । इति वक्रा (३) (क०) अथ जिह्वाभेदान् लक्षयितुमाह-ऋज्वी सूक्कानुगेत्यादि । ॥ ५०३-५०६ ॥ (सु०) जिह्वा भेदानाह-ऋज्वीति । ऋज्वी, सृक्कानुगा, वक्रा, उन्नता, लोला, लेहिनीति षड्धिा जिह्वा । क्रमेण लक्षणमाह-तत्रेति । प्रसृतास्ये; प्रसृते मुखे, प्रसारिता जिह्वा ऋज्वी। सा च श्रमे, श्वापदानां पिपासायां च प्रयोज्या ॥ ५०३, ५०३-॥ इति ऋज्वी (१) (सु०) सृक्कानुगां लक्षयति - मुक्कानुगेति । लीढसृक्त्वं सृकानुगा । सा च प्रकोपे, स्वादुभक्षणे च कार्या || -५०४ ॥ ___ इति सृक्कानुगा (२) (सु०) वक्रां लक्षयति-व्यात्तास्येति । व्यावृत्ते मुखे विद्यमाना उन्नतामा च वक्रा । सा च नृहरिरूपणे कार्या ॥ १०४- ॥ इति वका (३) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy