SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः तृणस्य चाङ्गुलैर्दन्तधारणं ग्रहणं भये । इति ग्रहणम् (५) किंचिच्छ्लेषः समं तच्च स्वभावाभिनये मतम् ।। ५०१ ।। इति समम् (६) अधरे दंशनं दन्तैर्दष्टं क्रोधेऽभिधीयते । इति दष्टम् (७) निष्कर्षणं तु निष्कासः कार्य मर्कटरोदने ।। ५०२ ॥ इति निष्कर्षणम् (८) इत्यष्टौ दन्तकर्माणि | इति दन्तकर्मप्रकरणम् | १७१ (सु० ) ग्रहणं लक्षयति - तृणस्येति । तृणस्य अङ्गुलैव दन्तधारणं ग्रहणं भवति । तच्च भये प्रयोज्यम् ॥ ९०० ॥ इति ग्रहणम् (५) (सु० ) समं लक्षयति - किंचिदिति । किंचिदेव दन्तपङ्क्त्योः संश्लेषः समम् । तच्च स्वभावाभिनये प्रयोज्यम् ॥ ५०१ ॥ इति समम् ( ६ ) (सु० ) दष्टं लक्षयति - अधर इति । दन्तैः अधरे दंशनं दष्टम् । तच्च क्रोध कार्यम् ॥ १०१ ॥ (सु०) निष्कर्षणं भवति । तच्च मर्कटरोदने इति दष्टम् (७) लक्षयति--- निष्कर्षणमिति । निष्कासो निष्कर्षणं प्रयोज्यम् ॥ १०२ ॥ इति निष्कर्षणम् (८) इत्यष्टौ दन्तकर्माणि | इति कर्मप्रकरणम् | Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy