SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ पुटसंख्या ५१-६९ ५१, ५२ हस्तप्रकरणम् असंयुतहस्ताः पताकः त्रिपताक: अर्धचन्द्रः कर्तरीमुखः अराल: मुष्टिः शिखरः कपित्थः खटकामुखः शुकतुण्डः काङ्गूल: पद्मकोशः अलपल्लव: सूचीमुखः सपशिरा: चतुरः मृगशीर्षः हंसास्यः हंसपक्ष: भ्रमरः मुकुल: ऊणेनाम: संदंश: ताम्रचूडः पुटसंख्या ३२-८६ संयुतहस्ता: (१३) (२४) ३२-५१ अञ्जलि: ३३ कपोत: ३४, ३५ कर्कट: स्वस्तिकः ३६, ३७ डोल: पुष्पपुट: उत्सङ्गः खटकावर्धमानक: गजदन्तः ४०, ४१ अवहित्थः निषधः ४२ मकरः " वर्धमानः ३७, ३८ १९-८० रु ४६ ४३, ४४ नृत्तहस्ताः (३०) चतुरश्रौ उत्तौ तलमुखौ स्वस्तिको ४७ विप्रकीर्णी ४८ अरालखटकामुखौ आविद्धवक्त्रो ४९, १० सूच्यास्यौ ५० रेचितौ ५१ अधेरेचितौ ४९ Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy