SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ६६ समम् ७४ पुटसंख्या पुटसंख्या नितम्बो अप्रसिद्धहस्तपरिज्ञाने लोकपल्लवौ प्रमाणकथनम् केशबन्धौ अभिनये हस्तानामेव प्राधाउत्तानवञ्चितौ न्यप्रदर्शनम् ८३, ८४ लताकरौ अभिनयहस्तानामभिनेयार्थाधीनकरिहस्त: स्थाननियमकथनम् ८४ पक्षवञ्चितौ हस्तप्रचारस्य विषयभेदेन पक्षप्रद्योतको ७१, ७२ व्यवस्थानिरूपणम् ८५,८६ दण्डपक्षौ गरुडपक्षको ७३ (३) वक्षोभेदा: (१) ८७-८९ ऊर्ध्वमण्डलिनौ पार्श्वमण्डलिनौ आभुग्नम् उरोमण्डलिनौ ७५ निर्भुग्नम् उर:पार्श्वमण्डलिनौ ७६ प्रकम्पितम् मुष्टिकस्वस्तिको ____७६, ७७ उद्वाहितम् नलिनीपद्मकोशौ अलपल्लवौ (४) पार्श्वभेदाः (५) ८९, उल्बणौ विवर्तितम् ललितौ अपसृतम् वलितो प्रसारितम् मतान्तरोक्ता हस्ता: (३) ८०, ८१ उन्नतम् निकुञ्चक: (अ) ८० द्विशिखर: (सं) ८०, ८१ (५) कटीभेदा: (१) ९०, ९१ वरदाभयौ () ८१ कम्पिता ___९०, ९१ हस्तलक्षणोपसंहारः ८२-८६ उद्वाहिता नतम् Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy